पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९१ अत्रेक्षके । कुतिरित्युच्यते । यत्र त्वविनियोजकान्यशरणि प्रत्यक्षेण क्षु- रीवा विनियोजकन्यौपज्या कल्प्यते तत्र चिदीनि भ वन्ति । ततयैवमर्थविप्रकर्षे भवति ऐन्द्र)विनियोगं हि प्रति धृतिचिङ्गयोः सङ प्रस्थितयोर्यदा श्रुतेर्व नियोजकानि अक्ष राणि दृश्यन्ते तद। लिङ्ग मारणसमर्थानि ततो यावत्तेषां प्र करणस्वनन्ययानुपप या विनियोजकानि कल्पयितुमर भ्य न्ते तावदितः प्रत्यक्षीर्विनियोगः प्रत्यायितः तस्मिंश्च प्रतीते मन्त्रोपि प्रकरणिनं प्रति निराकाङ्कभूतः प्रकरप्यपि मन्त्रं प्रति तथा सति प्रकरणम्ननस्यान्यथाप्यपपद्यम।नत्वन्नन्द्रभि धानग्रतिकल्पनायामर्थापत्तिः प्रभवति । न च श्रुतिमन्तरेण विनियोगः सिध्यति । बहुधा वणितं चैतत्पुरस्ताद्यथा सका से वेदार्थे यत् कस्यते तद्वेदिक नेतरदिति। तस्यात् श्रुति बेलायसे । न चि तस्याः किं चिदन्यदपेक्षणीयमस्ति यथा लिङ्गस्य श्रुतिरेवम् । अत्र च ॥ नापेश। यस्य यत्रास्ति स तस्मादनवन्भवेत्। यः पराधीनवृत्तिः स तद्दधे कथमचरेत् । श्रुत्यादीनां चि पूर्वं पूर्वमुत्तरोत्तरनिरपे तं प्रवर्तम।नं वन यद् भवति । परं परं तु पूर्वाधीनप्रमाण्यं न शकोति तस्यैव बधं कर्तुम् । न च श्रुतिमननुमाय लिङ्गदेः प्रामाण्यमध्य सयते इत्युक्तम् । नन्वेतदप्युक्तं नासमर्थं विनियुज्यतइति ।। सत्यमुक्तम् । अयुक्तं त्दृतम् । कुतः । न श्रुतेर्विनियोक्तृत्वं लिङ्गधीनं प्रतीयते । । विशते विनियोगे तु तद्दशाच्छक्तिनिर्णयः । विनियोगोत्तरकालं च यमीत(सपयिष्यतीयतेचके A & S