पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ सस्त्रवार्तिके । कोयुपस्थातव्यः स च निगस्येन्द्रविरोधीत्वेन प्रतीयते । त स्मात् श्रुतिलिङ्गयोरेवैष विरोध इत्युपपन्नो विचरः । किं तव प्राप्तं सर्वप्रमणनि तुल्यबनीत्यवगन्तव्यम् । कुतः ॥ क्व चिद्यस्य प्रमाणत्वं स्वशक्तेरवधारितम् । न ह्यन्यपेक्षया तस्य स शक्तिरपगच्छति ॥ सर्वत्र प्रत्यक्षद।वपि द्वय्येव गतिः प्रमाण स्वरूपं प्रमाण भासं च न तत्र यत्प्रमाणं तत्कदाचिदपि प्रमाणभ।सो भव ति योपि तदभसः सोपि नैव प्रमाणं भवति । नित्यं च प्रम णभासबधा न प्रमाणस्टेव । न च तत्र बाध्यस्य प्रमय मभ्युपगत सधनाश्रमत्व प्रम।णस्य श्रुत्यादिषट्कस्य च सम स्तस्य स्खविषये प्रामाण्यं स्थापितम् । चैषां विषया।न्तरसंचरो sस्ति यत्र दैर्बयनशङ्क्यते न चैतदुपस्थापितं ज्ञानमनुत्य तुं शक्यं च वेदितुम् । न चोत्पन्नस्य खरसभङ्गरत्वादुत्तरेण विनाशे न च संस्कारापनयनं स्मृतिहेतोः संस्कारस्य सर्वत्र नु च्छेदन्नयनघ्नाख्यात्फलविनियोगः शक्यते कर्तुम् । अनुष्ठानप्रत्ययस्य दृढत्वत्तत्सर्वं त्र तुन्त्यबन्नत्वद्विकल्पः । बधस्त यदि कदप्येत विपरीतः प्रसज्यते । न हि पूर्वमबधित्व परेषां जन्म लभ्यते । श्रत्यदीन दि पूर्वं पूर्वं शीघ्रतरं प्रवर्तते तेन पश्चात्तनस्य तदुपमर्देनैवात्मलाभेन भवितव्यम् । अत छ विपरीतबाधप्र सङ्गः। किं च ॥ अत्यदिना समर्थस्य विनियोगोवकल्पते । न सामथ्र्यादिरूपं स्यादेकवाक्यादिभिर्विना ॥ उत्पत्तिरे यम्यान्यविषघस्मर्थमवधूतं न तस्य सद्विनि