पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नतेययायस्य तत यः पादः । <३९ तवादी तु तथैव शक्यविवेक शानत्वं मन्यमान आह । संश् त्यर्थमभिदधति पदानि वाक्यमिति । यद्यपि च न संवत।ग कश्चिदेकोभिधेयस्तथापि गम्यमानाभिप्रायेणोक्तम् । अथ वक ज़ र्मणार्थं थप्रयक्ततय संघातत्वमापादितानि यद खर्थ मभिधति तद। न द्रुतान्येव सन्ति वाक्यत्वं प्रतिपद्यन्त इति । यद्यवं तत उभयोरप्युदाहृतयोर्मन्त्रब्राह्मणयोर्वाक्यलक्षणयो- गात् वाक्ययोरयं संप्रधारण न श्रुतिलिङ्गयोरिति । यदि वायवश्यं श्रुतिलिङ्गयोर्विरोधः समर्थनयः ततः श्रुतिसङ्गवा- क्यानि नलक्षणतो विवक्तव्यानीदे नम तेषां परस्परमन्तरमि ति। तदभिधीयते ॥ यच्छब्द 'ग्रोक्ति सामर्थे तसिद्धे त्रिविधा श्रुतिः। वियुक्त विनियोगाख्या वाक्यं तु प्रब्रदर्शितम्॥ नन् सामथ्र्य पर्वकत्वादक्तिविधिविनियोगानमैन्द्या गार्ड- पत्यभित्यत्रापि शब्दमभीमस्ति । कदा चन स्तरीरसी- त्वत्रापि चेन्द्राभिधानमित्यविशेष एव श्रुतिलिङ्ग थोः प्राप्नोति । तथा हि इ ॥ वियक्ति विनियोगाचि न विना शब्दशक्तिभिः । न चेन्शब्दम मगथ्र्थमभिध।श्रुतिवर्जितम्। सत्यमभयत्रोभयमप्यस्ति । किं ।ङ्ग ईपत्यस्य नोक्ति शक्तय।वगम्यते । इन्द्रङ्गवमति श। स्या नाझर श्रुतिकरिता ॥ या वन्द्या। गार्हपत्यमित्येष शक्तिस्तथैतान्येव पद।नि प्रत्यर्थं स्त्रोतुं विनियक्तनि.न मग्न ऐन्द्या गाईपत्यङ्गम् । अन्यत्र गतया शतयन्यस्य विनियोगात्सामथ्र्यप्रीतु अ