पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृतीयाध्यायस्य तृतीयः पारः। ३९ प्रागेतत्समघविनियोगादध्वर्वाध्वर्यवयोरसंबन्धादशक्यं यैगिकत्वं समाख्या विज्ञातुम् । अथ तु प्रथमं सिहे संबन्धे पश्च समाख्याः प्रवृत्तिः ततो न समस्या विनियोजिक स्था,दतः परस्परनिरपेक्ष योरेव रूढ्यः सरूप्यादुपतिष्ठमान योरेष विनियोग इति । न त्वेतद्युक्तम् । न हि रूढन स प्यादुपस्थ।पगममष्टयें धर्मसंवर्धयन्ति । यथा कण्वरथन्तरे - थन्तरधर्मान्निराकरिष्यति किमुतात्र क्रियाकर्तुसंबन्धे । प7व कद्यद। रणे व यक्तं स्यात्तदा।द यंग वकत्वभवभ्युपगन्तव्य म्। यत्तु प्राक् प्रयोगात्प्रमाणं नास्तीति सत्यं प्रत्यक्ष न।स्तीति सम।ख्यथैव।न मीयमानं भविष्यति । वेदे द्वि प्रथममेव क्रिया कर्तुसंबन्धो निष्पन्नस्तस्मिन्सति समाख्या प्रवृत्त वयं तु तं संबन्धं प्रमाणान्तरेण तरणप्रतिपाद्यमानाः समख्यदशनन प्रत- पद्यम मवे तेन ज्ञायते पूर्वं समाख्या पश्चात्संवन्ध इति । वस्तु तस्तु प्रथममेव संबन्धः स च।प्रतीतोपि सत्तमत्रेणैव समस्यां प्रवर्ततवन् यदि दृषदितो स्य।त्रातः प्रयोक्तुः प्रथमं सं बन्धवगत्य। भवितव्यम् । न च स। न भवतीति पर्यनुयुज्येमचि नित्यसंबन्धश्रयणे । ननु तत्र नित्यप्रयुक्तया सम।यया नूनं कश्चिदस्ति संवन्ध इति प्रतिपादिते ऽन्यथानुपपया शो घो षिभावः पश्चाद्विश।यते त।ौगिक्यैव मम।ख्यया विनियोग इति सिद्दम ॥ श्रुतिलिङ्गवाच्यप्रकरणस्थनस S = मख्याना समवयं पर दब यम