पृष्ठम्:तन्त्रवार्तिकम्.djvu/९००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमप्रयोfर्तके । नियोक्तुं शमं मम (!) त्वसिशब् युअदर्थविषयत्वात्सन्निपित मभिमुखं वाभिधत्ते नान्यमुषां शण्यजश्च सन्निहिताभिमुखये त्यभिधनसमष्टवै क्रमदुपांशुर्यजविषयं विज्ञायते । ततश्च लिहून प्रकरणं बाध्यतएव त्वदोषः । काम्ययाज्यकाण्डक्रमस्तु व्यख्यत एवानुष्ठानदे शक्रमपि पश्यधर्माणमीषोमीयर्थ वन भविष्यति ॥ •A अख्य चैवं तदर्थत्वात् ।। १३ ।। येगिको या समाख् स संबन्धप्रतिपादिनी। सोपि बद्वावपस्थाप्य शेषसंबधबधकः ॥ अध्वर्यवादिसमाख्यानां वेदत्र प्रयोग इति न लैकिक त्वचषं क्रियते । तत्र वय वृत्तमात्रमेवपेक्षते क्रि मया कत्तं व्यमिति । तदपेक्षमाणस्य च यदि न कुतश्चिद्विशेषो ऽवगम्यते ततो यस्किच्चिदिति भविष्यति । तथाध्वर्थवसंज्ञितं कर्म । को में कर्ता भविष्यतीत्येवमेव शेषमपेक्षते । तत्र शब्दज्ञस्यादित रवैवंप्रेशा प्रत्येकं भवति यदस्याध्वर्यः कर्म तदध्वर्थवशब्द वाच्यं भविष्यति । तथाप्यस्यध्वर्यवस्य यः कत्र्ता तस्याध्वीन भेति प्रकृतेर्वा विकारस्तदनुरूपे ऽनमीयते विकारह प्रकृतिः। यद्यपि शब्दन्तरं विकार इत्युभावप्येते। परस्तरनिरपेक्षे नि त्यसंबन्धे च तथापि नित्यया । एव शब्द प्रवृत्तेर्नित्यः संवन्ध निमित्तमिति सर्वयैगिकनमेवमन्वाख्यानम् । न िराज्य शब्दस्याप्यादिसी प्रवृत्तिरित्युक्तम् । निमित्तनैमित्तिकभा- वचनादिवेपि शब्दर्थयोरिवेशविदुः । तत्र के चिद्वदन्ति (५) भयमात २ पुल पाठः ।।