१८
तम्रवर्तके ।
यम् । वेदो वा प्रायदर्शनात् ॥ २ ॥
किमिदं प्रयदर्शनादिति । नेदमन्यैः प्रयदर्शनैः तुल्यमिति
पश्यन्पृच्छति । प्रयवचनाच्चेत्यत्र हि प्रधानप्रये यत्रान्यानि
प्रधानानि तत्र वचनादित्युक्तम् । तथा विषये प्रायदर्शनादिति
संस्करप्राये यत्रन्ये संस्कर। गोदोदनादयतत्रस्य दर्शन
मिति । न त्वि च यत्रान्ये वेदस्तत्रैषाऋगादीनां दर्शनमित्यपि
शक्यं वक्तुम् । न च तद्युतिरिक्त वेदाः सन्ति येषां मध्यपाते
संकीर्येरन् अतो नेह प्रयदर्शनमस्तीति । तत्रोत्तरमाह
वेदप्राये वेदोपक्रमे वेदबुद्दिजनितसंस्कारव्यान्ते मनसि इमे ।
शब्दः श्रूयन्ते तद्दर्शयति प्रजापतिर्वा इदमेक ग्रासीत्। यत्तु
विध्युद्देश्य नयस्वादर्थवादपदस्थ वेदशब्दो ऽवयवविषयो भ
विध्यतीति । तत्र ब्रमः ।
विध्यर्थत्रदसंबहुमन्यदेव बलाबलम्।
मञ्चपञ्चतनवन धनागमन्यदेव तत् ।
ये च विध्युद्देशात्परस्तादर्थवादाः श्रूयन्ते तेषा। मस्ति दैर्बल्यं
ये पुरस्तात् धूयन्ते ते मुख्यत्वाङ्गीयांसो भवन्ति । सर्वस्यैव द्वि
शब्दस्य खर्थातिल बने विरोघः कारणं, स च प्रयोगिदृष्टे वि
रोधो विज्ञ।यते, तदिदं यदा त्रयो वेदा असृज्यन्तरनेफ्टंग्वेद
इत्यदि शूयते न तदा जातवचनानादृगादीनामुचरणमस्ति,
यद्दशनेन वेदशब्दो ऽवयवस्तु क्षण।थो भवेत्। अतस्तेन तावत्
श्रुतिभूत्तेनैव व्याप्त बुद्धिरथेदानीदृगादिशब्दाः स्वार्थपरा
स तो न संबध्यन्ते इति बलात् शुणं प्रतिपद्यन्त इति तेन
+ ·
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
