पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ तम्रवर्तके । यम् । वेदो वा प्रायदर्शनात् ॥ २ ॥ किमिदं प्रयदर्शनादिति । नेदमन्यैः प्रयदर्शनैः तुल्यमिति पश्यन्पृच्छति । प्रयवचनाच्चेत्यत्र हि प्रधानप्रये यत्रान्यानि प्रधानानि तत्र वचनादित्युक्तम् । तथा विषये प्रायदर्शनादिति संस्करप्राये यत्रन्ये संस्कर। गोदोदनादयतत्रस्य दर्शन मिति । न त्वि च यत्रान्ये वेदस्तत्रैषाऋगादीनां दर्शनमित्यपि शक्यं वक्तुम् । न च तद्युतिरिक्त वेदाः सन्ति येषां मध्यपाते संकीर्येरन् अतो नेह प्रयदर्शनमस्तीति । तत्रोत्तरमाह वेदप्राये वेदोपक्रमे वेदबुद्दिजनितसंस्कारव्यान्ते मनसि इमे । शब्दः श्रूयन्ते तद्दर्शयति प्रजापतिर्वा इदमेक ग्रासीत्। यत्तु विध्युद्देश्य नयस्वादर्थवादपदस्थ वेदशब्दो ऽवयवविषयो भ विध्यतीति । तत्र ब्रमः । विध्यर्थत्रदसंबहुमन्यदेव बलाबलम्। मञ्चपञ्चतनवन धनागमन्यदेव तत् । ये च विध्युद्देशात्परस्तादर्थवादाः श्रूयन्ते तेषा। मस्ति दैर्बल्यं ये पुरस्तात् धूयन्ते ते मुख्यत्वाङ्गीयांसो भवन्ति । सर्वस्यैव द्वि शब्दस्य खर्थातिल बने विरोघः कारणं, स च प्रयोगिदृष्टे वि रोधो विज्ञ।यते, तदिदं यदा त्रयो वेदा असृज्यन्तरनेफ्टंग्वेद इत्यदि शूयते न तदा जातवचनानादृगादीनामुचरणमस्ति, यद्दशनेन वेदशब्दो ऽवयवस्तु क्षण।थो भवेत्। अतस्तेन तावत् श्रुतिभूत्तेनैव व्याप्त बुद्धिरथेदानीदृगादिशब्दाः स्वार्थपरा स तो न संबध्यन्ते इति बलात् शुणं प्रतिपद्यन्त इति तेन + ·