पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्थं क् िपादः । +{{ भवति । तसप्रभृतये देवता समुदायायेत्यर्थः। अय वा विधि- शब्दे वसुमवस्युभाष तद् प्रकशनं व्यर्थमिति वसमत्वेनेत रदेहासचितायेश्येतदभिधीयते । तस्मात्सर्वत्र सम।नविधनः समः। ततश्च विकारत्वभावः। यवनुषुप्छन्दसो विनमवि धानविकृतित्वमिति तत्समानविधानत्वेपि तृतीयसवनत्वञ्ज गच्छदस्त्वे प्राप्ते विशिष्टविधानत्वेनोqपत्स्यते। अथ वा संस्था न विकारत्वादुपपन्न एवात्रोच इत्यदर्शनमेव (१९) । तदै द्रध्वेव भक्षणमन्त्रः मानग्रदणवच्च न तव शेन भक्षनियम इ- त्यन्येषममन्त्रकं भक्षणम् ॥ ऐन्द्राग्ने तु लिङ्गभवत्स्यत्॥४०॥ अथ यत्रान्यसंचित इन्द्रो देवस तत्र किमिन्द्रपीप्तव्यपदे शोस्ति नेति संदेहे ऽस्तीति ब्रूमः । कुतः । न देवतात्वमिन्द्रस्य तत्पीनत्वेन कथ्यते (२) । तेन नग्नेयतुल्यत्वमसमर्यादिचेष्यते ॥ अनेये च यजमानसंकल्पो विशेषणत्वेन संकीर्यते । स च तद्भिनेनन्यनिरपेक्षस्निविषय उपत्त इति सापेक्ष न प्र तिपादयति । अत्र पुनरिन्द्रपीत इति संप्रदानव्यापारो वि शेषणं स चोभयोरपि संकल्प्यम।नयोः प्रत्येकं केन चिदंशेन विद्यते । यस्य च यावन्व्यापारः स तेन पाते घपलक्ष्यते । नेनैन्द्राग्नस्येन्द्राग्निभ्यां पिबद्भ्यामईमिन्द्रपीतमहं मग्नपी तमिति शक्यं वदितुम्। न च वर्तमानस्य साक्षादिन्द्रपीत


(१) स्यादित्यधकं २ पु० पाठः ।। (२) कीर्यते इति २ पु० परः ।