पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०२ तथैवfतके । त्वन्यथास्येवोद इत्यदर्शनमेव स्यात् । ननु संस्था विकारभूता एवेत्यचि विपरिणमदर्शनम्नेति ब्रमः । अग्निष्टोमान्तानां चि प्रदानानां समानविधानत्वे संस्थानां विकारत्वेपि प्रकृतिव द्विक्तवयविकृतस्यैवोपकारकत्वसंभवात्ततो विपरिणमद नम् । ऐन्द्राणीं तु प्रकृतित्वे तनयसवनिकेष्वपि अग्निष्टो मादिषु विषरिणत एवेत्युपपनं विपरिणमदर्शनम्। विशिष्टप दाक्षेपथैप विपरिणामव्यपदेशः । न विधिनानुषुप्छन्दःशब्द क्षेqइति । तस्माद्यथादेवतमू च इति ॥ h = पुनरभ्युनंतषु सवषमुपलक्षण द्वि शषत्वात् ॥३०॥ - एवं पूर्वपक्षश्चएवधिकरणे व चिन्तयोइविषयत्वं चिन्त यति । हुतेषु चमसेष सशेषेष्वेवभ्यन्नीताः सोमः पुनरभ्यु नीता इत्युच्यन्ते । तेष तु यथापुनरभ्युनीनत्वं यथा चोच चिन्ताविषयता तथा विभज्य दर्शयति। सन्ति दश चमस।- तेषां ये मध्यतःकरिणीं ब्रह्मादीनां चत्वारस्तै वेंतुर्वषट्क रानुवषट्कारयोर्हि ईि ई ीतं क्षेत्रकचमसैस्तु स वषट्कार एव हुतं सर्वेष चेद्रो देवता । ततश्चमसेष सशेषेष्वेव सोमो- युनीय इधते । कथमवगम्यते तत्सर्वं प्रैषेण दर्शयति । तत्र द्वितीये इमे क्षेत्रका नानादेवता यजति मैत्रावरुणे मित्रावरुणं मित्रं वयं युवाम६इत्यादियज्यभिरेव दर्शयति । तत्र यदत चमसा हुत्वा भक्षणार्थगनीयन्ते तद। है हैं। शेषं श्येते । पूर्व चमशेषश्चेंद्र उत्तरथ मित्रावरुणदिदेवत्यः त .