पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः <०१ स्तनस्य घ व्यापारो युज्यते । न त्वेवं (२९) भक्षणादन्यस्तृते। व्यपार इति नाथंतप्रकाशनेन । तस्मात्प्रार्थनायां प्राप्तकर तायां वा लोटमन्वाख्यायैकवक्यतामपद्य हृप्तिविशिष्टभश प्रकाशन।यैः सकज इयभ्यपगम्यत । लिङ्गाविशेषनिर्देशात्समन विधा नेष्वनेन्द्राणाममन्खत्वम् ॥२८॥ इन्द्रपीतस्येति समसमानाधिकरण्यादनैन्द्राणं विचि त्वत् प्रकृते चच भावादमन्नकं भक्षणमिति ॥ यथदवत वा तत्प्रकृतव हि दश यlत ॥२९॥ अनेन्द्रेष्वर्थेन प्रयोगो विकृतित्वात्सम।नैपि कर्मणि प्र दानाभेदात्प्रकृतिविकारभावो भविष्यति । घ्वसोमचमसा(२) यैन्द्राः प्रकृतिभूतः । कथमवगम्यते ग्रहणमन्त्रेण सोमस्येन्द्र प्रदानविषयत्व,द्भवति द्वि सधनवशेन सध्यस्य नियमः नद्यथा ऽऽहवनयादिवशेनाग्निछत्रादेः। यत्र च सोमस्तत्र सर्वे तद्र्ध र्माः तेनैन्द्राणि प्रदानानि धर्भवन्ति इतराणि त्वधर्मकत्वाद- तिदेशन ग्र दीव्यन्ति । ततश्च सिद्व ऊचः । तथा च सिदृबन्नम तीत्यन्यान्ष्टच्छन्दस इति विशेषविधानमुपपस्यते । संस्था- न च विकारत्वमद्याप्यसिइमिति दर्शनं मन्यते । विकारत्वे ७ / (१) न चैवमिति २ पु० पाठः।। (२) ध्रुवचमसा इति २ पु० पाठः ।