पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५८ तन्त्रवार्तिके । वाग्वरप्रकरणमिह ( विद्यते । यदि तावत्पबं स्त्र कथभावः तत उत्तरमेवऊं प्राप्नोति । न चैवं भवितुमर्हति । शस्यापरिपूणत्वात् । न चान्तरणसवनसप्रयजनबस्थेन श- क्यः पूरयितुमेवं तस्याप्युत्तरेणेति यावत्प्रधानं प्राप्तम् । यद्येवं तत योन्तराने गणकामः तेन सह सर्वमधस्त्यमङ्गं संबध्ये त। नैव प्रधानं यावpनयादवान्तरकथंभावस्य निष्पन्नत्वदि ति । उच्यत ॥ यदि नमास्य विज्ञातै स्मृतां वाक्यगते गग। अवान्तरकथभवतस्तवन्तरा भवत् ॥ प्रधानकथंभवस्खभितो ऽन्यसंबन्धमात्रम्य यावदन्तं ग च्छत्यनङ्गाधिक रणे व्याख्यातम् । नन्वेवं सति सर्वा वा न्तरप्रकरणोछेद एव प्रप्नोति । उयते ॥ पर प्रकरणस्यानम श्रुत्यदिभिस्त्रिभिः। त ५नच तर व सद५न तदष्यत ॥ सर्वेषां हि प्रय। जा दोनमद्धे किं चिदु पुनः परामर्श स्तीति तत्पर्यन्तावन्तरप्रकरणवपग भवति । अन्यथा ह्य व्यवस्द्भव स्य।त्सवेशपाणां परस्परश षत्वप्रसङ्गात् । यत्र पुनः स कीर्तनं नास्ति तत्र सर्व प्रधानार्थमेव।ध्यवसतव्यम् । तस्य तु किं केवलस्यथ सङ्गस्येत्यत्र विवेकं प्रकरणविशेषदसंयु त प्रध।नस्य।रभ्य वरुiत । तदिह यान्यतया मुष्टिकरण दोन साङ्गप्रधानर्थवं निश्चितम् । यदि त्वभेदयितुं स्तरितु- मिति च श्रयेत ततस्तमन्खन्नं क्रियय क्रियार्थायमित्येक वाक्यतया विनियोगो भवेन्न त्वेवमस्ति । तस्मात्सर्वार्थत्वमिति ॥