पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वतीयध्यायस्य प्रथमः पादः । ७५७ यते । मुट्योः करणं वाग्यमश्च यजमानम्। आवेदनमाध्व- युवं तच कथमङ्गाङ्गिभाव आशङ्कते । नैष दोषः । आध्य- येव ध्वपि प्रयोक्तत्वेन यजमानस्य कटंव,दथ व यत्तत्र दो क्षितस्यावद्यमानत्वं तस्याङ्गत्वेनेतरौ संदिशेते । क स्म।पुन- स्तुत्यऽनन्तय पूर्वास्ववङ्गत्वमुच्यत न परस्य । के चिदाहुः । अनयमप्रदशनाथमेव प्रथयात्पूवापदानम्। अथ वा स्वभा यस किमित्युपकार्योपेक्षणं प्रथममुत्पद्यते । सवपेश्च ठेषु च पुरस्तादु च रतस्य ग्रन्थान्गुण्यत्पूर्वमालोचनं भवति । तेन मु टिकराव।ग्यमाभ्यां कि कर्तव्यमित्यपेक्षितं दोदितम।वेदय तेत्युपतिष्ठते । न च तदतिक्रमे हेतुरस्ति। शक्यते च तस्य पि परतः प्रयोजनवत्वं कल्पयितुम् । अतस्तदर्थमेव युक्तम् । एवं ह वनेजमस्वरूपराजितरणथुत्वम् । उच्चैस्तुjदर्घवे दिमध्ये कारण) तपराजितर णं प्रत्येतव्यम् । सर्वत्र च यो ग्यत्वमवान्तरप्रकरणमेकव।क्य त्वं च मइप्रकरणद्वीयांसि विनियोजकानि । तस्मात्सर्वं पूर्वेसमाम्नतमुत्तरसमाक्षत- स्वाङ्गम् । योग्यत्वभवत्त मुष्टिकरणवग्यमयोः परस्पर ङ्गत्वं नोपन्यस्तम् । न ह्यभयोः प्रधानार्थयोरन्योन्यापेक्षा । तेनायोग्यमात्रमतिक्रम्य न दूरं गन्तव्यमित्येवं प्रश्ने ब्रुमः ॥ न तावदेकव। क्यत्वं दृश्यते योग्यता समा । अव। न्तरकीभावस्तदानीं नवगम्यते । न च द्द योर खातयः केन चिदुपबन्धेन विनैकवाक्यत्वं संभवति यत्प्रकरणे बधेत । योग्यता पनरनन्तरार्थत्वे च समा। यदा सर्वार्थत्वे युक्ततरा। बहुषु च पदर्थेष्ववधान मुपयुज्यतेतराम् । एतस्तु यथा कथं चिदपि क्रियते । न चा-