पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७११ प्रकरणविच्छेदाशङ्का न स्प।त । एवं त३ि विच्छिन्ने तस्मिन् जि तं महप्रकरणेनेति । नैतदेवम्(१)। कुतः । काम्यसमिधेनी- कस्प संकोन्नेनाविरोदसन्देहद विप्रष्टं मदं प्रकरणम् । किं तवप्रप्तम ॥ अभितः समिधेगोनां कीर्तन।त् प्रक्रिया स्थिता। परप्रकरण पाटो गिचिद।मथ वङ्गता । यथा । दर्शपूर्णमामप्रकरणं प्रपद्यनुमन्त्रणन्य संघट्टन्यपि न पुरस्त(प्रकरण विन्छन्दन्ति तथा निवित्पदान्यपि न वि5िन्दाः प्रकरणगथ वा ऽवन्तरप्रकरन निविदामपि स भिधेयनवचनाङ्गवन्नैव।सं वह पदव्यवाय इत्यपपन्नमपवीतमः पि तदङ्गमेवेत्येवं प्राप्ते ब्रः ” विच्छिन्न मभिधेननां निबिसिः प्रश्रिया । यतः । न च करयः पुनः कफः । धात् सा हि शक्यते । तवद्वि प्रकरणमनवर्तते यावहि नियोगहें पक्षति असं युक्तं च प्रकरतेन विनियुज्यते तदिह निवित्पदानि त वसि हून मासिधगभस्तुल्यानि अज्ञममिन्धने विनियुज्य न्। देव च मग्विद् इति । तत्र यद्यभिः समिधेन्य भवेत्सतस्तद्दरेण न्ययीभवे युः ! अथान सत्यप्यङ्गता क एते ततः सामिधेननामपि निवित्पद वं कश्चित्क- स्ल्पयेत्तेन निविरसु तावत्प्रकरण नन्वृत्तम् । कस्यास्त कलया श्रुत्वैव पुरुषत्वमवगत इति नव ममिधेन्यनुवचनेन गृह्यन्ते । यदि पुनर्निविदोद्धे भवे गुस्ततो गोदोइनन्य।येग । । (२) नै त दे यभितं २ ३ पु° नास्ति ।