पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९४ तत्रवार्तिके । अननुष्ठेयरूपत्वाद्विशिष्टसा विधीयते ॥ स। किं धात्वर्थमात्रेण संमर्गे विशेष्यते । लोकप्रसिदृरूपेण शक्पानठेयतात्मन ॥ य इद्रव्येण किं, किं वा तदीये कत्वसंख्यया । दशपवित्र शब्दस्त सर्वार्थेषु विवक्षितः । तु यथैवात्स भेदेन नन्यैः सह विच।र्यते । ग्र घदेन च किं चेदं नियोगेन निरूप। 8 संमार्गणयोः किं वा विक पथ ममच्चय । संबन्धः समदाय व विशिनटीइ भ।वन।म ! अथ वान्यतरंग को विशिष्योन्यत सातये । विपिन भावनामेव तद्दूरे रेण विधीयते । संमनैकत्वयोरेवमष्टपक्षीविचरण । वि च।यवं पुनः सैव गत्वैकत्वयोरपि । तथा कृत्वा द्वयोः पूर्वं विशेषणविशेष्यक्रम । द्वतीयेन सहैं केन तादृश्येव विच। रण ॥ तथा। ॥ किमुपादेय तेषां स्वदयोद्विग्यमागता। सं मार्गं प्रति संवत्य प्रत्येकं च मम।ग:भे ॥ तत्र क्रियाप्रधानत्वे सीद त्यं द्रव्यसंख्ययोः । सकृच्च तादृशीं कृत्वा कृरक्षt कर्ता कृती भवेत् ॥ गरेकत्वे यदोग्यि संमर्ग उपदिश्यते । एके कस्मिन्समयंते क्रियावक्रे तदा तयोः ॥ तत्रापि तु ग्रीव संमार्गः किं विधीयते।