पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य प्रथमः पादः । ७२३ चिगुण्ठं दृश्यते । स्त्रार्थस्य निर्धनत्वप्रघान्य पक्षे तु - तिप्रधानं शा। खंभेददेकखि न्नप्यसंस्क्रियमाणे तङ्गतश। स्त्र व धप्रसङ्ग ॥ अथापि शस्त्र तन्नवमंमार्गः स्यात्प्रतिग्रहम्। सञ्चयकरण तस्झ ज्ञानं ब।ध्यत तद्दत ॥ अबाधिते त् विशने यन्यो न क्रियते तथा। विहिताकरण।तत्र प्रत्यवायः प्रमज्यते ॥ तफाद् ग्रहत्वपूवं संयोगाविशेषप्रकरणविशेषाच्च सर्षप्र- त्य यः ॥ नन चक्रवचनं श्रूयतइतेि जैववधकार कारणमम१ष्यन्न- ३ ॥ 3त्रतरम ॥ ७ धृतरात्रस्य मवस्य नागुष्ठयवमिष्यते ।। विधानविनियोगे द्वि तत्रषे व्ठं श्रतश्रतं । । विदितो विनियुक्तश्च गृह्यते चाश्रुतोपि सन् । श्रुतोपि तु न गृह्यत यथै स्तामयमुपेक्षितः । तदेकसिन्वाक्ये प्रकृतिप्रत्ययपदश्रुतिप्रतिपादितन बइना मर्यानां को विधिविनियोगयां । परिगृहीतः को वा वक्त इति चिन्तयम् ॥ वचनव्यक्तिभेदेन सर्वेषामेव दर्शन। त् । विदितो विनियक्त कः, को नेति विचर्यते ॥ मीमांसका। दि वाक्यार्थविचरे प्रतते सति । स्तोकदृष्टीः प्रतिनन्ति वचनव्यक्तिपांसुभिः ॥ वर्तमानमरूप ण लिङर्थ मतिस।धन । पञ्चमेन स्वकारेण किं नमत्र विधीयते । केवा भावना तबत कदा विविधीयते ।