पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त संपाध्यायस्य प्रथमः पादः । ७०३ ति । शक्यते चि गावचनम्न द्रव्यसंबन्धः कर्तम्। मिद्वन्ताव दी तु श्रुत्या क्रियसंबन्धावगमात् द्रव्यसंबन्धं वाक्यलक्षणो दर्वनत्वाद्वशतइत्येतत्प्रतिपादयितुमाह । तन१)के वनं च गयमिति। द्विप्रकारो दि नभ शब्दन संबन्धः समानधि करञ्जन वयाँधकर एयेन वा। तत्र यदोभाभ्यामुभयथैप्रदानं तदा ममनधिकर यं भवति। अद्यन्तद्रव्यदोच्च। णणे तु वै यधिक पथन संबन्धः । तदछ ऊँवनगुणगुणिवचनत्वादम् ॥ क इ। यनाब्दयोः श्रुतम(मानधिक र mथं ।वन विद्यते । गf५ पष्ठश्रेरित तमा। तुरीयाश्रुतित्र नयन्वत् न द्रव्य- गणयाः संबन्ध इति । वनवनीतं सम्बन्धनिरकर मनवग म्य प्रभा' (२)क्रसत्वभिप्रायेण य ब्रवीति म६ कवभक्तिय- दत्य । ३ । तदनपषमिति। वन्न ।वनप्रदर्शनं प्रथमं तव- रेव ममथ्र्यो। प्रातिपदिकस्य गवचगवं गम्यते । पदान्तः रमनध। च ममानाधिकरण्यमिति वन्न।वनम् । तत्र ३ || कंचन्न मणवा नत्व लिङ्गाद्यद्यपि गम्यते । तथाप्यगतत वाक्मन वणवत्तरति । इदानीं दृतीया।श्रुतव कोयम्वक्रि या मं वन्धवधाद् द्रव्य संबन्धवधं दर्शयति तत्रप्यगत्धेव प्रत्यवस्थनम | नन ग धास्य क्रियासं वन्धभवादिति। तस्य त्तरं ह्यतोय।नर्थक्यप्रसङ्गादि ति। न ह्यगत्यानभिधेयर्थः शक्यः प्रत्येम। न चात्र लदक्षय थि मक्तद्धिते)यावत ठत)यर्थवती क।रक ममन्यस्ययनिष्ट त्वत । परस्व च । नि नङ्ग सयावदाश्रयद्वार प्राप्त करकमन् द्य (१) में। न 3 प • 3 १० १ ४ : () प्रम। त } ५० प8. ।