पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । १९९ ननु गुणन्तरोत्पत्तिकाचे अन्यदेव द्रव्यमिति न व्यभिच रत् ॥ न तावदयमेकान्तः कटुद्रव्यान्तरोद्भवः। स्थिते पि हि भवत्येव द्रथे किं चिद्दन्तरम् । येष तत्कयद्व्ययव घटदैन ५च्यन्त यथा पुंडर ण तन्मतेगभेद एव। ५न् कमममाप तु परमार्थ व्यभिच- रः । य।दृ शं त्व भद्रंव्यमभिहितं तदृशस्य सर्वत्र गणमात्र- मेय भिद्यते ग स्वरूपम् । यानि च घटदीनि द्रव्यान्तरेण में किदिना रक्तनि संयुतमभवतद्वर्णारुणदिशब्दर भिधय । तक स्टीव द्रव्यम्।ने कीनयीतादिशब्दविष यवापत्तेः प्रर्षे यभिचरि त्वम । अतश्चातिव्यवह। ददरेण स्थतत । यभित्यषेशनत॥ मतुप्रैषयत्यन्तनिरूढनक्षण- शादव।रव्यमयत ॥ यत्तुमुख्यप्रयया न वमत तनयत ॥ } गव था वददत्र म वन घडत । मनियभिधेयार्थनष्टायां न दद्युत ॥ श्रद्धावक इत्यत्राग्निमावकर्योरत्यन्तभेदमदृश्येन शब्दः प्रवर्तमानः प्रत्ययवेनक्षयान्न,भधतति भवेण ज्ञाय ते। ये तु जातिगुणव सन भूत्वा द्रव्यं प्रत्याययन्ति तेषामभि धेयञ्च माणवस्तुनर्विवेकभावप्रतीत। वप्यविवेकः स्थित ए व, म कथं चिदन्वयव्यतिरेकाभ्य न णः परीश के रपनयत- इति । नक्रस्य तु म यब द्विरेव। न च परीक्षणमनभिर्ध थत्वं वदतां लोक विरोधः । प्रनतमात्रव्यवहारी हि लोकोभि