पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयायस्य प्रथमः पादः । ६ ९ १ न तस्यं गणः भी । प्रः मव वधानतः ॥ यदा न ग|व चनया मग Tदः |। ग | न संदेश जइति तदपि ॥ न नैवायं शुणध नन इति स्रपरम- (दिशब्द। ये वनभ्रषथ दश । तथा डि। यदा तप द्रय प्रक योगम्तदा । न गन्धान विभt pच रेr । ये पुनः इस खण- दिशदस्ते कदा ? वद षष्ठ तद्यपदभनधन।।१,त्व- यश्चित । रूप वेi1 पटस्थ त इत नित्यं गुणीभ बार नद्यश्च । तथा अन्तरेण :म मत्वर्थे ५ द्वयमशनक्षि- के एवं प्रतिपदते । यस क एष ध७ इति । ननु च भीमसन३५.श -) १ { ! •iदम। शव्दन में छ नेपग व ५ प्रतिपद्यते । ! ॥ }दय भ 1A य । यथेय बनलाधुनद 0 प्रचंतप्रचयः प्र क ः , भिध गष्ट १९ 7} } घ = . यह वत्र प्रल- पदकगंध फलथ्ग:यदातुं समर्थमसि भइनपातनम्। { न क्षणलति चैत न हि न ते ददेव न थरूप्रतीतेः । न च न्नासु श।। (7न्चार्थाभ दिय। रूपादीनामपि च नश् ण)५तमतुपा विन: ;ः स्यत ? चन्दनस्य गन्ध इति वच | भवन छ | र सण ३ त्षथ प्रयागः स्य। त । यथा न } गन्धवमिठ ते नन्दगदलवधमपास्थे तद्विशेष गन्धत्वमं वधं भवति । एवम मणत्वभिद्यपि द्रव्यसंबन्धं न स्टत । रु पादिशब्दवदेव च।।देरपि द्रव्यभमानाधिकरण्यं न स्य.डी दि भन्यते न क्षोभणदिष्ट मानाधिकरण्यमिति तथ् ।