तृतीयाध्यायस्य प्रथमः पादः ।
६८१
धिः पुरुषं नियोक्तुं शक़ति ॥ न च तेनानियुज्यमानः फल
कम्पगनिमित्तं तभते । तदितरेतराश्रयं भवति । फलद्वि
धिर्विधेश्च फलमित्यभ्युपगमात् ॥
न ह्यत्रैकमपि स्पृष्टं प्रसिई त्रीद्दिप द्वयम् ।
अन्योन्यनिरपेदं च प्रत्यक्षमपलभ्यते ॥
तयोत्पवनादोनमाज्यस्नय्ययोरिति योजनो यम्। तथा
द ।
योर्थः प्रत्यक्षदृष्टोपि तंतुना पुरुषेण घा ।
नापरुdप्रकार
राय सोऽ ग्राह्य न त्वयं तथा ।
अघघतदिनिर्वीर्यं हि तुपकणविप्रमचनादिर्थः पुरो
बाशमिहिं प्रति षडभिरधि । त्रीहिपरोडशवपर्वाध्वर्ययज
मनैरपेक्षितः । न हि तदृते बलिभिर्यष्टं, पुरोडा: वा
निवर्तयितुं शक्येतेति तद्दर्शयति । प्रयोजनं च तेनेति ॥
विप्रयोगे तु दृष्टस् फन्सस्व तदभावश ।
तप शब्दयमनवात्स्याददृष्टथक प्रगा ॥
ततय।वघात अज्य ।य्ययोरपि स्यात् ।
सति त दृष्टे क। ५पनिझसंभवद्यथार्थमेव व्यवस्थासिद्धिः ।
तथा चि ॥
क्व चिदुष्टनिराक।ङ्गः ।र्थापत्तिशक्तिकः।
नादृष्टार्थोपि सोन्यन शक्यः कल्पयितुं घिधिः ॥
अथ वा तत एते सर्वत्र विद्धिता भवेयुः यदि परमापूर्वप्र-
युक्तः सर्वापूर्वप्रयुक्त वा स्युः तदा चैवं ते भवेयुः यदि भिन्न
नि च। ह्यादिकमपूर्वाणि न स्युः यदि चेष प्रयोजकशक्तिर्न
•
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
