पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ६८१ धिः पुरुषं नियोक्तुं शक़ति ॥ न च तेनानियुज्यमानः फल कम्पगनिमित्तं तभते । तदितरेतराश्रयं भवति । फलद्वि धिर्विधेश्च फलमित्यभ्युपगमात् ॥ न ह्यत्रैकमपि स्पृष्टं प्रसिई त्रीद्दिप द्वयम् । अन्योन्यनिरपेदं च प्रत्यक्षमपलभ्यते ॥ तयोत्पवनादोनमाज्यस्नय्ययोरिति योजनो यम्। तथा द । योर्थः प्रत्यक्षदृष्टोपि तंतुना पुरुषेण घा । नापरुdप्रकार राय सोऽ ग्राह्य न त्वयं तथा । अघघतदिनिर्वीर्यं हि तुपकणविप्रमचनादिर्थः पुरो बाशमिहिं प्रति षडभिरधि । त्रीहिपरोडशवपर्वाध्वर्ययज मनैरपेक्षितः । न हि तदृते बलिभिर्यष्टं, पुरोडा: वा निवर्तयितुं शक्येतेति तद्दर्शयति । प्रयोजनं च तेनेति ॥ विप्रयोगे तु दृष्टस् फन्सस्व तदभावश । तप शब्दयमनवात्स्याददृष्टथक प्रगा ॥ ततय।वघात अज्य ।य्ययोरपि स्यात् । सति त दृष्टे क। ५पनिझसंभवद्यथार्थमेव व्यवस्थासिद्धिः । तथा चि ॥ क्व चिदुष्टनिराक।ङ्गः ।र्थापत्तिशक्तिकः। नादृष्टार्थोपि सोन्यन शक्यः कल्पयितुं घिधिः ॥ अथ वा तत एते सर्वत्र विद्धिता भवेयुः यदि परमापूर्वप्र- युक्तः सर्वापूर्वप्रयुक्त वा स्युः तदा चैवं ते भवेयुः यदि भिन्न नि च। ह्यादिकमपूर्वाणि न स्युः यदि चेष प्रयोजकशक्तिर्न •