पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ६७१ ऽभिदिते यैस्तु द्रव्यं चिकीर्यत इत्यनेमqब रहाणाभ्युपगम- द्विरोधमाशङ्क्य परिहरति । तत्राप्रवभदक न्पननिवृत्यर्थ- मप्रकारद शनमक्तं न प्रणां शेषनागवीन,त्र पुमः मवेशे पार रमर्थिकं लक्षणमेवेयंत इति भिन्नविषयत्वद विरोध इति ॥ द्रव्यगुणसस्कर प्र व दरः ॥ ३ ॥ इदानीं शqवस्य विषयं कथयति । तत्र बदरिभर्तन त।व- त्रय एव शेषः । य |इ द्रव्याणां कर्मसंयोगे गुणावेनाभिमं- बन्ध इति स्वभावतः (१)शप्रभूतं नियमनिष्प्रयोजनत्वेन केवलं व्य।वत्र्यते॥ गुणेयरुणादिः क्रियायाः स्खम। धनभूतद्रव्यपरिच्छे- दमयदुरुप यैव शेषः । तथा संस्क। यवह न्यदिर्योग- सधनपुरोडशदिनिर्घत्तये चदितन में झा।दीन खलपे ण।यग्यत्वादव वदत । यग्यवदव इत।नां योग्यत्वमापादय- नूत्पत्यैवा भवतीति । न त् यागदावुत्पत्ति के शीघवं दृश्य ते । न च शब्देन चद्यतं । यागतवत्सर्वं वत्स्वंतरी रन डयते । न चान्यत्र व्याप्रियमण दृश्यते । फन्न इति चेत् न । चिर निवृत्ते यागे फन्नोत्पत्तिप्रतीते । नन 'व भावर्याधिक र ऐ कर णत्वं यगस्यक्तं मत्यमुक्तं न तु सधितम्। स्वर्गकमधिकरण। धी नमिहिन तन नामपदकरणवमत्रनिर। करवात् । अत इदा नममि हू। वस्थेनैव करणत्वेन व्यवहरति । फ नमq यागं प्रति साध्यमानत्वत्प्रधानं परुषं प्रति त्वस्य शेषभावो नैवोपतः ॥ क।म्यमनस्वन सुतरां प्रधानत्वत्परूष एव तु कामं द्रव्यत्व युग गणवन स्यात् । तद् द्रव्यगुणसंस्करेव व शघ (१) स्वभावत एवेति २ पु१ पाठः ।