६ ६८
तत्रवर्तके ।
न विद्यते । न व पात्रत्वादपगतैकदेशत्वात् अपि वा शेष-
भाज्ञt स्यादित्यदिन्यायविरोधः ॥ एवमेतस्मिन्नपि पक्षे सर्वे
तन्नं विघटते । तस्मादुच्यते शेषः परार्थत्वादिति ।।
उपकरलब्ध्वैत्र यो यदर्थावगम्यते ।
तार्थतयशेषत्वः स तस्योपकरिष्यति ॥
आ इ ॥ किं त। तथ्र्योपकरयोर्भादप्यस्ति । बाढमस्ति ।
कुतः ॥ अपकुर्वनष्टो दि तदर्थव्यपदेशभक्र ।
उप कुर्वन्नपि त्वयस्तदर्थइति न च्यते ॥
उद्देशमात्रेण तावत्तदर्थ थेप्रसिद्धिः स चोपकारापकारयो
स्तय । तद्यथा मशकथं धूम इ त्यपकारि ण्यपि प्रयुञ्जते ।
तथोपकुर्वन्नपि प्रस ड ग्यप्रयोजकयोनं तदथ्येन व्यपद शकते।
न हि कश्चिदषेि शलिकुचस्थ् मुदकं पिबन्द र्थमेताः प्रणी
ता इत्यध्यवस्यति । तस्मादन्यत्तदर्थार्थमन्यथोपकार इति वि
।यते । नन्वेवं सत्यपकारकंपि शीशे प्रः प्रप्नोति । नके
त। वरप्राप्नोतु नाम वेदे पुनरनपेक्षितत्वन्न भविष्यति । ये
३ि तदथ्येनवधरितः स किमपकरिष्यति अथापक र व्य
तीति संदिग्धे शेपिभिरपकारो नापेक्षित इति तं परित्यज्य
पेक्ष। स।मर्यादपकरः कथ्यते । नन 'चोपकारनिरपे चं नैव
तद्य शक्यं कल्पयितुम् । कुतः ॥
अकईiत प्रधानं हि न यावदुपकारकम् ।
सवसमायुक्तोपि नङ्गमित्यवधार्यते ॥
न च प्रयाजादयः समीप्यमात्रेणैवोपकारनिरपेक्षतर
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
