पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ६८ तत्रवर्तके । न विद्यते । न व पात्रत्वादपगतैकदेशत्वात् अपि वा शेष- भाज्ञt स्यादित्यदिन्यायविरोधः ॥ एवमेतस्मिन्नपि पक्षे सर्वे तन्नं विघटते । तस्मादुच्यते शेषः परार्थत्वादिति ।। उपकरलब्ध्वैत्र यो यदर्थावगम्यते । तार्थतयशेषत्वः स तस्योपकरिष्यति ॥ आ इ ॥ किं त। तथ्र्योपकरयोर्भादप्यस्ति । बाढमस्ति । कुतः ॥ अपकुर्वनष्टो दि तदर्थव्यपदेशभक्र । उप कुर्वन्नपि त्वयस्तदर्थइति न च्यते ॥ उद्देशमात्रेण तावत्तदर्थ थेप्रसिद्धिः स चोपकारापकारयो स्तय । तद्यथा मशकथं धूम इ त्यपकारि ण्यपि प्रयुञ्जते । तथोपकुर्वन्नपि प्रस ड ग्यप्रयोजकयोनं तदथ्येन व्यपद शकते। न हि कश्चिदषेि शलिकुचस्थ् मुदकं पिबन्द र्थमेताः प्रणी ता इत्यध्यवस्यति । तस्मादन्यत्तदर्थार्थमन्यथोपकार इति वि ।यते । नन्वेवं सत्यपकारकंपि शीशे प्रः प्रप्नोति । नके त। वरप्राप्नोतु नाम वेदे पुनरनपेक्षितत्वन्न भविष्यति । ये ३ि तदथ्येनवधरितः स किमपकरिष्यति अथापक र व्य तीति संदिग्धे शेपिभिरपकारो नापेक्षित इति तं परित्यज्य पेक्ष। स।मर्यादपकरः कथ्यते । नन 'चोपकारनिरपे चं नैव तद्य शक्यं कल्पयितुम् । कुतः ॥ अकईiत प्रधानं हि न यावदुपकारकम् । सवसमायुक्तोपि नङ्गमित्यवधार्यते ॥ न च प्रयाजादयः समीप्यमात्रेणैवोपकारनिरपेक्षतर