पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनीयध्यायस्य प्रथमः पादः i ६ ६ ७ न चि तदनुग़दरचितं किं चित्सिध्यति । तन्न शार्थमात्रवि घयकम श्रुतिपरिग्र ६। द सन्ते ब्राह्मण इत्यदीनां निमित्तौ त्व।च्छद्राधिकरादिदोषप्रसङ्गः ॥ ज्ञातं च रक्षणं सर्वं न यं न दायितु’ दमम् ।। न न दृष्टध कराण तक्त था पत। भवत । अदृष्ट। थं तु मस्कर पर्यग्निकरणादिके । । प्रयाजादिध्वपूर्व । तथागदुपकारिषु ॥ अभवतो त्ववस्थेऽपकार।दर्शनसदधीनवधारणं शे षत्वं न स्थ8 । कचित्रउपकरे भवष्यतीति चेत् न। प्रागङ्ग त्वदुपक। रक गान प्रमाण भा।वात। यो हि यस्म् फल स्य फ नवतो व शप्र त्वनावधरि न भवति स कथं तस्य्पकरिष्य तीवप्रेक्षिते मति दृष्टमपकरमपश्यद्भिः तप्तददृष्टः परिक स यततं । यावत्त श षत्वमेव न। वशम्यते तवकेन प्रमाणनायु- टु कन्यन स्टुत । तत्र तरेतराश्रयः प्रमज्यते । तथा चि । उपकरेण शीघत्वं शं प्रयच्छप कारित। खतयेण प्रसिद्द हि न इन्यतर देतयोः ५ दृष्ट॥थनमपि चावत्र न्यवेन नियम। न कश्चिदुपकारो दृश्यत इति न नियोगतोङ्गत्वं स्यात् । न च प्रासङ्गिकत्व- छ।स्त्रे प्रकरः प्रतिपद्यतइति प्रत्यक्षादिभिरेवोपकारं गृ हत्व शेषत्वं गम्यत ॥ ततश्च भृत्यदिप्रमाणकं श । ष ण ढ ण नेवनेन।अथे त । तथा प्रासङ्गिकन्यन्यप्रयजनन्यङ्ग।न्यन्य शून्यप्यन्यस्योपकणोति तन्त्रिप्रयोजकवदितरस्यापि शेषत्वं गङयः । तत्र प्रासंङ्गिककं च नोत्कर्षेत । प्रमङ्गिके प्रायश्चित्तं