पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६६ मन्त्रवतेि कं । त्वम्। दुपपन्नमिदं लक्षणमिति । तथा चोपरिष्टादपि तत्र तत्र प्रदेशे भाष्यकरो वक्ष्यति य यस्योपकरोति स तस्य शे षः उपकरल वां चि शेषत्वमित्येवमादि ॥ तदर्थमपि नैवान्यदुपकाराप्रतीयते । तेमोपकर एवं को विज्ञेयं यत् क्षणम् ॥ न त्वं सदपि घटत । कुत ॥ एवं सति प्रधनानाभङ्ग।न न पर स्पर म । न च सव सं कय तव श्पत ॥ यथैव ऋ ङ्गनि प्रधान। नामप्रकुर्वीत तथैवानुष्ठपदीप- करप्रतिग्र इच्च प्रधानान्यप्य ।नामुपकुर्वन्त्येव। कुतः ॥ प्रधानैरप्रयुक्तानि कुर्यातङ्गानि कश्चन। उ५कयैर्वा तनि नोपकर्तुं च शक्तयः ॥ प्रधानन्यप्यत ।न। मङ्गगि स्टुरनुग्र ह । त् । स्यदन्यन्योपकरा च तेषामन्योन्यशषत ॥ न क्रन|प प्रधानन वन।न्य स। ध्शत फन्तम । तेनैतन्यपकुर्वन्ति फन्सद्व । परस्परम ॥ तस्मात्परस्पराङ्गत्वमुकरात् प्रमज्यते । नायमङ्क्रप्तदेषामुपक।राद्विन्नक्षणः । एवम नमप्यन्थन्यायदनं दर्शयितव्यम् । ततयैकप्रधा- नविक्ररे ध्वे कङ्गगमनेषि समस्त मङ्गप्रधनगमनादनियमः प्राप्नोति । तथा द्यार्जनाधान स्खध्याध्ययनादिषु । सर्वकर्माङ्गताप्राप्तिः कायैः सर्वापकारिषु ।