पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य चतुर्थः पादः । पृष्ठद्वयविक पः स्यन् श।खान्तरविधानसः। स च प्रकृतितः प्राप्तः कमेंकत्वे वृथा भवेत् । उपद्व्यभेदे त नियमर्थायां पुनःश्रुतवर्थवत्त । तस्मादपि कमभदः ॥ एक व स योगरूपचोदनाख्यवं शषत् ॥ ९॥ सवं च प्रत्यभिज्ञानात् संज्ञरूपगणादिभिः । एक कर्मत्वविज्ञानं न शाखखपगच्छति । सर्वब्राह्मणप्रत्ययभित्येकस्थमपि शाखयां ब्राह्मणनेकवे पि तदेकं कर्मभिप्रायःतद्यथोद्धातृut पञ्चविंशषड्वंशत्रा- ह्मण्यज्योतिष्टोमझादशधे। संयोग इति प्राधान्यात् फलसं योगग्रहणम् । रूपमिति प्रत्यासत्तेर्दव्यदेवतम। चोदनेति सर्वे धात्वर्थभावनविषयो विधिः ज्योतिष्टोमादि नामधेयं च सर्व शाखास्खविशिष्टं दृश्यते । तस्मादियतः प्रत्यभिज्ञानकारणक लोपादभेदसिद्धिः । न चान्यः कश्चिद्वै दहेतु रस्ति। प्रकरणमन्तर वस शखान्तरेषु परस्परासन्निधानमिति चेत् न, तेनैवेतराग्र चणत्। येन च प्रदेशान्तरे किं चित् कर्म गृहीतं भवति स एव तसदृशमन्यत्रोपलभ्यमानः (१) शकोति ततो ऽन्यदेतदि त्यध्यवसतुम् । एकशखाविषये च सर्वशाखाध्ययनादेवं भव ति । शाखान्तरे पुनरन्यशाखागत ज्योतिष्टोमाद्य नववधाद पूर्ववदुच्यमानेषु न भेदबुद्धिशयने । यस्तई हे शख पठति (१) उपठभमान शतं । ५९ पाठः ।