३ ९ •
मार्गके ।
नुदित स एव कर्तव्य इति । तत्र कन्वे विप्रतिषिहधर्मसमवा
यप्रसङ्गः, नानात्वे तु न कचिद्विरोधः। अशक्तिद्वारेणापि गण
एवोपन्यस्तः श। खन्तरो या ।नमे क्रकर्मण्युपसं । शक
क्तरपूर्व संयोगः। समन्निभेदोषि गुण एव निन्दया गता।द्यापि
सन् प्रयश्चित्तभेद पुनरुपययते कदा चिदत्र वैकल्पिकवप
रिक्षब्रयात् वर्षे त्यच्यते । वैकल्पिकेष ह्यभयथा प्य
वैगुष्ठं भवत्य त्र न प्रायश्चित्तविधानादुभयघपि वैगुण्यं इश्यते।
न च तत्कर्मकवे घटते । तस्मादपि भेदः । परिहरसूत्रवशेन
पचन्यार्थदर्शनान्युच्यन्ते । यदि पुरा दक्षिवन्तस्ततो बच-
त्नभाननातिरात्रमुपेयुः पूर्ववेक्षयाँ रथन्तरस्य प्रयतत्वात् ।
अथ न दीशितवन्तस्ततो रथन्त२ समनमघोषेयरिति । इद
शहै नष्ट प्रथमय बं कमभेदे भवति । । डकवचनेन ज्य
तिष्टोमान्तरस्य प्रथम्यनियमे माथेत च्छ खगतस्यनियमाप्त ।
एकत्वं तु मर्वशाखस्फुज्योतिष्टं सप्रथस्यनयम
यमददीक्षितन
दर्शनं न स्यात् । तथा यूयैकदशिन्यां पक्षवे दिसम।नयरथं
प्राप्तयोरेकं निन्दित्वेतरपरिग्र द व चनान्तरप्राप्य नवं द्यो
तयति । वचन।तरे हि किमेकस्य निन्दया, कि वेतरस्य स्फट
विधाने सति स्तत्यतन्नन शाखन्तरीय रथाक्षमत्रान्त
रा।नविधिरेष नास्ति । ततश्च कर्मभेद इति । हे स्वीये वि
र।ी (6) दशकमतिरिच्येतइति तिस्रो ऽतिरिच्यन्तइति च
ज्योतिष्टोमातिरात्रे कत्वे सत्यनुपपन्नं, भेदे तु यथाविधि भव-
तोत्यविरोधः। एरोडशिमन्नय्य दर्शनं दीक्षितादीक्षित सं.
दर्शनेनैव गतं परिहारप्रकारान्तरत्वदुदाहृतम्। किं च ॥
(१) गैरानमिति २ पु० पाठः ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
