पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोयपायरस्य चतुर्थः पद । ११९ ३नि समतद्यदेवतादियुक्तवदन्योन्यनिरपेदाणि विधीय न्तइति भेदशङ्कां मइन्ते न त्वेवं वदन्तरेषि । तत्र हि द्रव्य देवत(रचितं कर्मन्त्रं प्रस्तत्य स्तोस्त्र शस्त्रयज्यनवाक्यष्टि मात्रं विधीयते । न च तावतास् नेक डब्य ’ भवतेि दृष्ट- थjनमेव द्रव्यदेव।तत्सस्करामभवत । यत्तु तत्र द्रव्य- देवतायुतम।म्न।यते तस्ग्र' 55ध्वर्यवे गुणमात्रविधान । मका हुत्वम्। नया व वक्ष्यति भूय स्वेनोभय श्रुतीति। तमात् श खन्तराण्येवीद।ङ्करणम् । तत्र च नाभभेदस्त।वत् कारणं दु श्रुते। तद्यथा । क|ठळे ऽचिन क्षेत्रे तत्तिर।ये ऽग्निहोत्रे इदं पयतइत्यादि । तया रूपभेद एकादशकपालत्वदि। वैश्वानर द(दशपुत्वादिवमिशवाजिनव च न द्वादशत्वेकादशवयो रितरेतरसंक्रान्तिधपद्यत इति गुण एव भेत्त। कारीयैरन्यश्व- मेषेष्वपि भूमिभाजनदछुभाश्वघमा गुण एव सन्त इति कर्तव्यतस्qानयवेन बह्यतरत्वात्पूर्व साझेदेनोपन्नः । अ पर ऽन्यं धर्ममाचरन्तीति विरोधिान्त रप्रदशन।र्थम् । अ- श्वघमदेरिति पञ्चम्यन्तं मध्ये पठितम्भभ्यां सह स वध्यत । पूर्वेण त।वदश्वघमादेरन्यतरेणयश्वघम।देर्निष्पनमथक रमाकाङति अवम धादिरिति पुनरुक्तवन पुनः श्रुतिभदि कोक्त । निन्दयामप्युदितानुदितकन संयोगभेदात् गण एव भेदकः। उदिसञ्चमवादिनो ह्यनुदितचेमं निन्दन्नृतवादि त्वेन स्त्री । ज्योतिर्योतिःस्थः स्ख। ति द्वानदिते सूर्यभिधी यमनमनुतं जयते । तस्मादुदितहोमः कर्तव्य इति । इतरे पुनराहुः यः पूजां पूज्याय प्रयममेव गईत्वोत्तिष्ठते स सध- र्यस्वतिक्रन्तं व्यालुत्य पूजयति ना सै। सम्यक्पूजकः। तसाद