पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाध्यायस्य चतुर्थः पादः। १० विरोधधाप पूर्ववत् ॥६ ॥ नियमः सन् पुरुषधर्मत्वान्नतिदिश्यत इति च वक्षते । कलः मन्नतिदिश्येत। ननु कन्नपि वैयच व न्यवत् सद्यः क। लतया बध्न । नेतदेवं यावज्जीव । स्म।व।स्ययोः सद्यः कुर्यादित्यवधारणप्रस ।त् ॥ कर्तुस्तद्धर्मनियमात्कालशस्त्वं नि- मित्तं स्यात् ।। ७ ॥ कर्तृधर्मप मे यदिदं वदभिमतं यावज्जीवमिति कान्त शम्त मिदं निमित्तं भविष्यतीत्वेतवत्स त्रम् । यत् भाष्यकारेण व्यप वर्गदर्शनमुक्तं तद्यदि दर्शपूर्णमामविश्यैतदेवा(१भिप्रेतं ततः पनस्, मथान्यत्तदयनुद। हुतत्वज्ञ ज्ञायते । तननन्तरञ्च चन यवं यजेiयतव्यम । त्वत्प से विकृतीनमव्यपवर्गः स्यात् मापने त तासां । व्यपवदर्शनं मि इन्त उपपदयुते । अथ वा निगमनस त्रमेतदिति व्यङय । अथ व सूत्रका- रेण कर्तधमे। नियमयमित्युक्तम् । यावज्जीवशब्दस्य त् । का गतिरिति नभिदितमत अक्ष । एव मत कम्न शा स्त्रमेव निमित्तं स्यात । अथ व ऽग्निर्दैत्रे दर्शपूर्णमास- योस्तावत् यव जीवग्रहात् कर्तुधर्मनियमत्वं भवेत् पशगु मो म चातुर्मास्ये त कथम् । तदुच्यते । तत्रापि वव युक्तं कान- शास्त्रमेव निमित्तं स्या,इमन्ते वमन्ते ज्योतिषे त्यादि । न त।व देतत काम्यस्योपदिश्यते । स हि यावदिच्छम ह्वेनेव स्थित () ष्ट्वैप्त रेवेति । पु• पाठः।।