पृष्ठम्:तन्त्रवार्तिकम्.djvu/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ३२ सन्भवति । वितेनापरिज्ञानादन्यथा वा वृथाश्रुतिः ॥ अनयस्तं प्रयुञ्जम यदि तयत वितत्य प्रयुङ्क्ते जीवन परिमित स्त्र का नस्यान्तरा किं वित कर्मावयवं यद कद । चित् कुर्वाणः ततो मर (स्य निरूपितकालत्वाद्यदि कथं चिद नयायामवस्थायां समापयेत् न च म्रियेत तने काले ममा पनदयया वदितपत्तिः। अथाममाप्य म्रियेत तथापि प्रक्र न्ता । ममापनं दमः स्यात। न च सर्वस्व वद्वचनमस्ति येन मृतथि ममाप्येत । सायं प्रातश्छदने च यावजीवकम्य चंद ना। समीपनते सत्यं विना प्रमाणेन के१ त कम्यवषये कप नये स्यातामशिक्षयद त तदनरोधेन सकृदेव प्रयज्यो भयं संभावितमिति मन्येत तथा पैमास्यां पैर्णमास्या य जेतेति चोदिते यदेकदेशक र नाप शास्त्रार्थः संभाव्यतइ ति न व्ययते । तथा जोवितपरिन्निकाले क्रदशवर्तिनः मयं प्रनकान योरनष्ठ न।च्चदन।द्वयमप्यनुष्ठितथं भविष्यतीति । तत्र यत ॥ पैथीमाम्यतिरिक्तोदयेव ३यवछदफन्ल । श्रुतिः। प्राप्तव.प तत्र यन्न विदेवं प्रतीयते ॥ S यद्यपि तदान लवत् कम ः qव ल च दनवश न वा पण म।मी। न व्यथते न किं चिद्दद्थति ॥ सर्वथा दिवसान्तराय तिक्रम्य घूर्णमास्यां तावत् कृतं कर्म तावन्मा।त्रं च शास्त्रे णे- क्तं न व्याप्तिरितरत्र पुनर्जीवितव्यतिरिक्तकणसंभवाद्यवच्छे यं न किं चिदस्तीति व्याख।वसत्यां ममस्तमेव वाक्यमनर्थकं स्यात् । सायंप्रातश्चोदनयोरपि जीवनक।नान्तर्गतेः सिहत्वात् यावछव्द व समस्त जीवितविधिप्ररिग्रझर्थ एकदेशानुष्ठाने