पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ न प्रत्यभिज्ञायते न सन्कर्मभेदकारणम् सप्तदेव कर्म गु यमत्रभ्यधिकं फग् विधीयते । नैतदेवम् । कुतः। प्राप्ते कर्मण्यनेकार्थविधिः पूर्वं निराकृतः। त्वत्पक्षे ऽनेकसं वन्धविधिश्चत्र प्रसज्यते ॥ दधिक्षेमसंबन्धं क्षेमफनसंबन्धं च विदधद्वयं भिद्यते तेनावश्यं विशिष्टविधरभ्युपगन्तव्यः । ततश्च सिहं कर्मान्तर त्वम् । यथैव चौदनियत।नेकद्रव्यकत्वे प्राप्ते केवलं दधिनि यमदेकार्थविधानं, तथैव परपरनqओतण्डुल।दि विधिव क्यैवें कठिपकदशद्रव्यकत्वे कल्पिते तण्डुलादिव्युदासेन के- वस्तुदधिनियमकरणत् । न ह्यसवेतमद्वाक्यादृते कथं चिद पि प्राप्तः, तेन इमारफन्ने भवति कर्मान्तरत्वम् । अतः पूर्वप झः परिघुह्यते । कर्मशब्दे ऽगणे ऽप्यत्र कर्म भूयो विधीयते । फलं वि श्रुतमेतस्मिन्कर्मतस्तच्च युज्यते । समस्तमेव भावार्थाधिकरणं पूर्वपक्षः । तत्र हेतदवस्थि तम्। अख्यातशब्दाः फनपदेन संबध्यन्ते न द्रव्यगुणशब्दा । इ ति। तस्मात्फलं स्य कर्मयोगित्वात्फल झुनै। सत्य कर्म विधीयते न कर्मणि गुणः । कथम्। प्राप्तस्त।वहू णो नैव विधानं पुनरहंतेि । अप्रनविधिपक्षेपि भवेथूथ फलश्रुतिः । तत्र नामण्णे कर्मशब्दे सति गुणे विधीयते यत्र स गुणे ने प्राप्तो भवति । यत्र चार्थान्तरं न श्रूयते । न चेऽ इयमपि तदस्ति । दक्षो वाक्यान्तरेणैव प्राप्तत्वात् फलस्य घाभ्यधिकस्त्र पादानम् । अन्न अझ फडमिव भूयते तच्च कर्म णो ऽन्य-