हतयोधंबध तिलिः परः।
६ ३१
.
पूर्वं सैव देवनेति निश्चयात् न व्यतिरिक्तक
कपमं उभ्यते । ते
तत्रैव कर्मण्यमिक्षवाजिनयोर्विकल्पः समुच्चय वा। सत्यपि
चोत्पत्तिवाक्यशिष्टत्वे निष्कृष्य यगं गुणन्तरं विधास्यते । य-
द्यपि च द्रव्यदेवता। संयोगानुमितत्वादसै। न निष्कृष्टः श्रुतस्त
यापि क्रियात्मनस्येवानुमानिकी व्यतिरेकबुद्धिः। यागपदमेव
वात्रानमयते । तदमिक्ष।परित्यागेपि न विनश्यति वाजि-
शब्दोपि च सदनमितयागप्रतिपत्त्यर्थमेवचर्यते । न ३ि तन्नि
रपेक्ष वाजिवाजिनसंबन्धो ऽवकल्पते । कारकाणां परस्पर
संवन्धाभावत् । तस्मान्न कर्मान्तरमिति । अत्रभिधीयते ॥
गणान्तरवरुद्वत्वत्पूवकर्मप्यसंभवत्।
क्रियान्तरमतिं कुर्यादात्म संगतये गुणः ।
अपूर्वः कर्मान्तरसंयोगानी व गुणः कर्मान्तरं कल्पयति।
वाक्ययोः समत्वादितरेतरनिरपेक्षत्वात् । ऽभै। चि द्रव्यदेव
तसंयोगायामविरोधेन।न्योन्यवकाशमप्रयच्छन्तैौ। पृथकर्मण
विधत्तः । सत्यं पूर्वत्रासंभवन्गणे ऽन्यकल्पयति । कथं न पर्व
कर्मण। मद्देवतया वा वजनं न संबध्यते । तत्कथनर्तिगुः
वरोधात् । कथं न समुच्चयः । एकार्यातु विकस्पेरन्निम्नि स्ि
स्थास्यत्येतत् । विकस्थ एवास्विति चेत् । नतुल्यबलवान् । ते
र्शयति श्रुत्य विश्वेषt देवान तदुपात्तस्य च कर्मणः अमि
क्षसंबन्धः वजनसंवन्धस्तु वाक्येन । सर्वत्रैव तावत् ॥
सहितेन चतुर्थे वा मन्त्रवणेन चेष्यते ।
देवमासंगतिस्तत्र दुर्बलं च परं परम् ।।
आश१९)। मन्त्रस्य प्तवदविधायकवन् लिङ्कृतिते है
b
(२) आहेत ३ पु० नाति ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
