पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<प्रति साचा विना चोदिनद्रव्ये(२) देवतासंबन्धानुपपत्तिः तग्मच मेघइष्टद्युम्नमर्थापयाकस्पयितुं शक्यते नान्यत् । तेनाभ्यधिकं नखभ्यते । अवश्यं चकादिक्रमेण सप्तदश कर्माण्यपूर्वाणि च कल्पयितव्यानि । तत्र प्रथमकल्पनेनैवनष्टनतन्त्रत्ववदगृह्य मणविशेषत्वात्सर्वद्रव्याणि यागवन्ति जातनीति नोपरिष्टाद्भ तुं शक्यते, किं च । न चान्यभेदेनान्यस्य भेदो भवितुमर्चति । चंद्याद्यवदानानां न भेदात्कर्म भिद्यते । यदि द् िद्व्यभेदात्क्रियाणां भेदः स्यात्। ततो दद्यादिभे देन व्यवदानभेदेनमपि वा भेदः स्यात्। न चाईति भवितुं वक्ष्य- ति द्यपि वा। व्यतिरेकट्रपशब्दविभाग।च्चेति । प्रकृते च कृत्स्ने पश। यागसधनत्वेन चदितं तथैवात्स्रष्टव्य प्राप्ते हृदयाद्यका- दशवदनप्रकृतित्वेन पशर्न यागः साधयितव्य इति वाक्या न्तरवशादवगम्यते । तेनसै पशोर्धरौ न यागस्य । इञ्चषि स- नदशानां यागसधनत्वे ऽवगते ऽतिदेशेन प्रत्येकं सर्वधर्माः प्रायन्तइत्येको ऽपि यागः सप्तदशवदानगणनतिदेशेन गृहन्न विहन्यते । तस्मादेकं कर्मेति प्राप्त उच्यत ॥ एक्ककर्मत्वपक्षे स्यदेक एवात्र चोदकः। ० ततश्चकगणप्राप्त न सवपर्सशू द्धः । न हृतदेतावत्येव वाक्यं पर्यवस्यति प्राजापत्यन्पशूनिति, किं सर्वं प्रकृतिवदित्यपरो वाक्यशेषः। एककर्मत्वे चात्र स्व मीयः प्रकृतिर्भवेत् । तत्र चैको ऽवदानगणे यागस्य(२) साधन (१) चोदितव्यंदेवतेति समस्तः २ पु० पाठः । २) अव दानगणी साधनमिति २ पु० पाठः।