पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाध्यायंतीियः पादः ।

  • ६•

स्येष। यदीदप्यवगम्यते किं न बाधते । तथा च याशिकाग व्यवथरघु नामद्वयमुपलभामहे । समस्तघक्यानुवादस्य तु त- देव प्रयोजनं यम् प्रयोगवाक्यगतैकत्वोपजननं नाम । तस्माद नुवादहति । भवेदत्र हूव्यदेवनसंयोगादेवम् । पक्षे नु वत्स मालभेतेत्येसत्स दृशेन देवप्तरदिप्तदददिद्रव्यमत्रसंयोगिना ऽवद्यतीिन कथं यागविधानं, कथं वा ऽदया।द्यनुवादः पशुग्र होनेति वक्तव्यम् । उच्यत ॥ यथैव पशुममन्यं मन्त्राच्छगः प्रतीयते । तथैच हृदयादीन¢ मम।सै प्रकृतिर्मतः । धृदयादिभिः प्रकृतिद्रव्ये ऽपेक्षिते मन्त्रवर्णाच्छगे लब्धे स- दन्तर्गतं पशुत्वं लबदनूद्यते । तत्र तु देवताय विचिन्नय या गो विधीयत नाम। अथ व सtन।य्यं व तप्रभवत्वदित्यनेनैव न्यायेनायमवद्यतिः स्यात्सांनाय्य।वद्यतिप्रकृतिः स च दर्श पूर्णमासयाग द्रव्यसंस्करर्थः प्रसिद्धः । तत्र यदि हृदयादीनि यागद्रव्याणि ततस्तसंयोगभाञ्जि भवन्ति नान्यथ। तेन यथैव पूतिकानामभिषवसंबन्धे(१) धूयमाणे तदर्थत्वन्ययाऽनुषपस्था यागसंगतिरछ्यमण ऽपि गम्यते, यथ? ऽत्रेत्युत्प्रेक्ष्यमाणे या- गमनुमाय तदनुपपत्तेर्योगो ऽप्यस्तीति गम्यते, तथा ऽनुपमिस्र- न च प्रतिद्रव्यमवस्थितन समुदायो ऽनूद्यते । सधार यं समाप्यनमानिकयगभ्युपगम इति चेतनास्मन्पदेबंख्य म्। सोमयगैकत्वे मुख्यर्थानामिन्द्रवधादीिम विकल्पे सति क्रमसमुच्चयदर्शनं नोपपद्यते । पश्य । (१) फ कचमसस्य च भक्षसे बन्धे यभिक २ पु पाठः ।