पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ वायवे “ आशुनेनैव भावेण संदेशेषन्यासः । तत्र पैर्णमासीवदेव नमु दायानुवादत्वम् । तथा ६ ॥ यथाग्नेयादिवाक्यान न प्रयागान्मनसः । खर्थपर्यवसायित्वं तथा सोमे ऽपि गम्यताम् ॥ न चैन्द्रवायवमित्यादिद्रव्यदेवता। संयोगोननुमिते यागे नि राका न भवति । न च परिपूर्णं वाक्यं वाक्यान्तरमाका ति, येन।नुमानवेलाय सोमेन यजेतेत्ययमनुप्रविशेत् । एप्त विक्षिप्तस्य वा देवताविरहदरूपस्य सप्तस्तैर्देवता विधीयते । यदा तु तैः कल्पितो यजस्तद। नैव यागस्य यागान्तरं रूपं भवतीति बलप्रक्रतनवदत्वमापद्यते । यथात्र पक्षे विशि ऋविध्याश्रयणदोषः स भवत्पक्षे ऽयविशिष्टः सोमद्रव्यकया गविधानात् । अपि च तवेदं चैन्द्रवायवदिव।क्येषु च। गत्य ते न तेष्वव केवलेष्विति विशेषः । किं च ॥ यादृशां द्रव्यसंबई भवन्कर्म विधत्सति । तादृशस्य विधेयत्वमनन्तरमुदाऽप्तम् ॥ एकत्रैवेदृशे गुणे भूयमणे()विधिशक्तिः संक्रमतीत्यग्मि त्रे ऽभिश्चितम् । अत्र न कर्मानुवादबुढिरपैतीत्यनुषादत्वं यजेः। तत्र समशब्देन द्रव्यमेव गृहान्निना समन्यचितं नियम्यते। अथ वा सोमं क्रीणाति सोममभिषणेति सोमं पा भवतीत्यदिभिः प्रकरणिकैर्गुणवक्त्रैः समरसे कविप्र यु निचोदनाः प्रवृत्ता इति समो न विधीयते । सप्तच स्वाभा विककरणत्वयुक्तयागसमानाधिकरण्यात्तप्रयं चान्यथा मिति नामधेयो भवति । ननु ज्योतिष्टोम इत्यपरं भामधेयम (९) धूयमाणे इतुि २ पु० नास्ति ।