पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ नमस्रवार्ति के । ध्यवस्यते। अध्यभागयोतु पुराकल्परूपेण()वाक्येन देवता तावप्रानैव। यस्यै कस्यै चिद्देवतायै हविर्निर्वपम् भाज्यस्यैव नै पुरस्ताद्यजन्निति । याज्याप्राप्तिश्चाबाधितैवानुवाक्यागमश्च दश- तयोग्यः कर्तव्य इति न किं चिद्विरुद्धम् । तस्मादस्ति कर्मान्त रत्वेपि रूपमिति भेदो ऽतच ममप्रधाननि(२)। भेद इति झ. मः समप्रधानत्वं तु न मृष्यमचे । कुतः॥ निवेशः केषुचित्वेव पृथक्केनाभिधानयोः ।। फलं च तद्विशिष्टेभ्य इति सम्यं न युज्यते ॥ दर्शपूर्णमासाभिधाने चि विशिष्टयगवाचिने, तेन तन्म।- स्यैव फनत्वादितरेषf तत्संनिधानादङ्गत्वेन भवितव्यम् । अत्र भिधीयते ॥ प्रसिद्धेनप्रमिहस्य नित्यमिष्टं विशेषणम्। तस्माद्यज्यनुरोधेन नामर्थे च निरूयते (३) ॥ सर्वत्र नामयुक्तकर्मविधाने समानधिकरण्यात कदचि यज्यर्थविशेष नाम निम्नयतं कद चिनमथै यजिना। यो यत्र पूर्वतरप्रसिद्म।” भवति स इतर स्खविषये स्थापयति । यथा ज्योतिष्टोमेनेत्यत्र ज्योतिभित्रिवृददिभिः ते।मैर्योगा प्रसिद्वथेन नाम्ना दीक्षणीयदिभ्यो यजर्निवर्य सोमयागे स्थाप्यते । तथा रजस्येनेत्यत्र नमयागविषयत्वेनोपप्लव मानं ४) प्रकृतयागप्रमिवेन यजिन स्खविषयं नीयते । तद्धि - -- --- -- - - - -- - (१) सरूपेणेति २ पु० षाष्ठः । (२) समप्राधान्यसेिiहरति २ पु पाठः।। (3) नियुज्यतति २ पाठः । (४) उपनगमने प्रति २ पु१ पाठः ।