पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ तम्घातं । । त।नेव वैदिकान्वर्णान् भारतादिनिवेशितान्। खाध्यायनियमं हिरवा लोकबध्या प्रचक्षते ॥ यदि त्वानन्तर्याविशेषाद्रजाशयेत्यनेनापि संबन्धेऽभ्युपगम्ये त ततो यथानिवेशं प्रयोगात्परस्तादेवस्य प्रयोगः प्राप्नोति । त चादपि न वैदिक शेषः इति प्राप्ते उच्यते। । विमुक्त व्यापृतै। वेदे लैकिकवसरस्थितिः ।। तद्व्यपरविमोकश्च सकलान्वेषणश्रये ॥ वैदिकस्य वाक्यस्य वैदिक एव शेषः पूरणश्रमो न नै कि कः । चोदनालक्षणधर्मनियमात् । यद। तु वेदः सर्वात्मना ७ न्विष्यम।ोपि त्यक्तव्यपारो दृश्यते तद। नैकिकमप्यन- जानाति । मा वा ऽन्वेषण। यथा सन्निकर्षे प्रवर्तते । तत्र ॥ अदृष्टः प्रकृतवर्थः प्रत्यये ऽन्विध्यते पुनः । पदं स्वस्मिन्नडब्धस्तु प्रार्थनीयः पदान्तरे । खन् िवाक्ये ऽपि न स्याच्चेन्मुग्य वक्यन्तरे तप्तः । वाक्यन्तरे ऽपि न स्याच्चेन्दृग्यः प्रकरणग्तरं । एकस्मिन्नर्थे सकइलेभिहिते प्रकृत्या प्रत्ययेन वा तत्संव न्ध समर्थमर्थान्तरं यदि वा तत्रैव दृश्यते ततो रमणीयम। अथ न दृश्यते ततः प्रमाद।लस्थे परित्यज्य प्रष्टवं प्रत्यये चम्चेष्ट व्यः । तयोरपि चन्न दृश्यते ततः पुरस्तात्परस्तदानन्तरोच्चरि- ते पदन्तरे । न चेदनन्तरे तथेतैकान्तर इन्तरादिव्यवक्षिते। यदि तु खवाक्य न लभ्येत ततस्तेनैव क्रमेण प्रकृते वक्यन्तः र। वक्यान्तरे ऽपि त्वभ्यमनं यथोपस्थाप्यमानानस।रेण प्र- करणान्तरे । यदा तु तत्रापि न लभ्यते तदा लोके। लोके ऽपि चेन्नपश्येत तो नास्तीत्येवमवधायक।ङ्वबुद् िधान्ति