पृष्ठम्:तन्त्रवार्तिकम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रव्रार्तिकघृतसूत्राणां वर्णक्रमानुसारि सूचीपत्रम् । } ६४४ १६ अद्विर्वचनं धा। ११६९ ३ अध्वर्युर्वा तदर्था हि ९२२ २१ अकर्मक्रतुसंयुक्तम। । ११५६ २२ अध्वर्युर्वा तस्याय ६०० १३ अगुणा कमेचदना त्वम् । १४० ८ अगुने तु कर्मशब्दः ।। ११७५ १५ अध्वर्युस्तु दर्शनात् । ६१३ २१ अग्निस्तु लिङ्गदर्श | ७८९ ५ अधिकारे च मन्त्र- नात् । ४११ २ अनर्थकं च तद्वचनम्। ११०४ १६ अरयङ्गमप्रकरणे । । ७९६ १० अनर्थकश्चोपवेशः। ८३ १२ अप्रहणEनपाय ।। ४१७ ६ अनाम्नातेष्वमन्त्रत्वं० १५ ३ अचेतनार्थबन्धनात् । ६३६ ११ अनित्यत्वातु नैवं १११ १० अचोदकाश्च • सं स्यात् । काराः ९ २० अनित्यसंयोगात् । ११०१ १४ अचोदना घा शु- | १६ ३ अनित्यसयोगात् । णार्थेन । १०६५ १७ अनुप्रसर्पिषु साम १००३ ५ . अचोदितं तु कर्म न्यात् । भयो । १७९ ५ अनुमान व्यवस्थानम् ८०६ १२ अतुल्यत्वातु नैघम् ।। ४३४ १७ अनुषङ्ग वायस- १५९ १ अतुल्यवत्सु घ माप्तिः ११६२ १२ अतुल्यत्वाद्रसमानं ।। १०४० ६ अन्त्यमकार्यम् । ६५५ १ अथrतः शेषलक्षणम | ३३ १७ अन्ययोर्यथोक्तम । ६१२ ७ अद्रव्यस्यात्केवले ।। ९८९ ६ अन्नप्रतिषेधाश्च । ९९० १३ अब्यरघातु शेषः | ४११ ५ अभ्यधार्थः प्रतीयते । ६ । ८ १४ अस्यानर्थक्यात् । ।