पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ९२१ ।

  • \

नायमपयोगः । कुतः । वक्यभेदो ह्यसमर्थे शब्दावृत्यदिदोषतः। एकनानात्वविज्ञाननिरपेक्षो ऽवघटयत । पदतदेकदेशतसमू६वृत्तप्रसङ्ग वृत्तिप्रसङ्गात्मकस्तद्विभागलक्षणो व वाक्यैकत्वनानात्वज्ञाननिरपेतैरेव दोषत्वेनावधारयीति । विभा गलश्रण गम्यमानसंबन्धपरित्यगो ऽनेकादृष्टक पन। च दोषः इतर त्रावृत्तेरवेदेवदप्रामण्यम्, इति नैकवाक्यनक्षणनार्थः। पविपयवर्षे (१९) तु लक्षणनिरपेक्षस्य लोकस्य व्यवहारसिहे. रचन्तन नेपयिकत्वम्। यदि चयैकत्वेन बायकत्वमवधाय्यंत व।क्यस्यार्थप्रत्ययनार्थवत्तत्ल्खणैकत्व ज्ञानोत्तरकालभाविना किं वाक्यं कवज्ञानेन । वक्तृ च परप्रत्ययनार्थं वाक्यप्रयोग इति नामार्थं लक्षणज्ञानापेक्षा।। श्रोतृण। पुनरत्यन्तानवगते() ऽर्थे प्रवर्तमानं पुरुषवाक्यमपिग वे दवक्यङ्गते ३) अधगता थं वनुवद्वानष्टत्वमेवेति नैकानेकज्ञानमपेक्ष्यतेकिमर्थं च वैदिकान लक्षणं नोक्तम् । यदि त्वर्थापत्योक्तमेवेति तन्न । मृत्य। तल्लक्षणमभिधायार्थापया। लोकिकवाक्यसिद्(ि४)रा।श्र- थितव्या । न च।र्थापत्तिः संभवति । न हीतलेकिकवक्यच क्ष णज्ञानमीदृशेन वैदिकवक्यलक्षणेन|५ विना नोपपद्यते । न चै तस्यापि वाक्य नवणता सिद्द, वाक्यैकववशेनायैकवचक्षण () वक्येषु इति २ पु पाठः । (२) अन्यतो ऽनवधारित जति २ पुल पाठः । (3) वैदिकवाक्यहूिद्यतति २ पु५ पाठः ।। (४) लीकिकव्यवहारसिद्धिरिति २ पुः पाठः । (५) उक्षणतानेने (त १ पु' पाठः । ५४