पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९° तन्त्रवार्तिके । न्ततिः एवं कई यत्रापि सर्वनामयक्तमन्त्रानने सति त स्य स्थाने ऽन्यपदप्रक्षेपः क्रियते तत्रणमन्त्रता स्यात् । तथा । अथ । ।द- नामेति के विदत् वाविशेषाणामानन्या यगपत्कालवच्चनतुमशक्तेः स्वरूपस्य सर्वनामप्रकारेण णा न(नमस्त्येवेत्यन्यस्थानत्वन्मन्त्रस्य शक्यभेवं निरूपणं कर्तुं यदत्र पदं निवेक्ष्यते तव।नयं मन्त्र इति । इतरथा थि सर्वननमप्रयोगाईवद्यदि विशेषननमेव१) तत्तुंनपये नेति न गृह्यतेततस्तदंशन्यूनत्वान्मन्त्र स्खरूपस्य व्यर्थमेव सर्व नामाननं स्यात् । प्रवरनामधेयवदेव तु विधानतदवकाश- स्थपदप्रयोगः कश्यते । तस्मादेवमान्य नप्तान्येवं ति मन्त्र धः सं वध्येरन । न तु प्रवरादीनां मन्त्रपाठकले कश्चिदपि संस्पृर्शः । न च ब्राह्मणन रूपं दर्शितं यन प्रवचनलक्षणत्व- नमन्त्रत्वाध्यवसानं भवेत् । अत श्च विकृतिष्वभिधानार्षचोदका भ्यां सकने मन्त्रं प्रापिते यावन्मात्रमर्थाभावाद्यवयन्यत्प्र क्षिप्यते तावन्मात्रमेव लैकिकम्। अवशिष्टं तु तथा प्राप्तमेव क्र त्वाकङ्कितप्रत्यभिज्ञायमानमन्त्रत्वं चेति न प्रायश्चित्तच्छन्द सप्रयोगैर्वज्जैनयमिति सिद्दम् ॥ १० ॥ तेषामग्याथवशन पाद व्यवस्था ॥ ३५ ॥ प्रभक्तानुग्रम तयापतितह्गादिलक्षणाभिधानम्। शब्दार्थस्य वृद्व्यवधरगम्यत्वकते ऽपि तक्षशणे तन्मूलमभियुक्तोपदेश- () मैवैतनेनेति २ पु३ पाठः ।।