पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यमस्य प्रथमः पादः । ३९३ ९ नेव पशtदीन। मार्टि अपरिधय एव संहृष्टा भवेयुः । अथ तानपि परिदधीतततः कृते परिधने प्राकृतार्थता न । न च मुच्यर्थानां समुचयो दृष्टः। तस्मान्न परिध्यन्तरमत्पादनेयम् । अवभथस्य त्वपूर्वत्वाद्यावदक्तमात्रपर्यवसायिनः सङ्गस्य चास चोदितस्य केन संमार्गे ऽग्निर्वा प्राप्नोति येनेत्याद्यत । तस्मा दप्रयोजनान्येतानि । तस्योदछ त्वेकं सत्यम् । तत्र च । मसं तु सवनीयानtमिति सिद्वन्तात्पुरोडाशमात्रेण ।संबध्यमा नं तरसमयत्वमसघनीयत्वान्न पयेलिकरणपुरोडाशेन संबध्य- ते । न हि सवनीयाद्वे सवनीयशब्दप्रयोगः । सवमसंवन्धिवि. षयत्वात् । सवनीयाङ्गस्य चसवनार्थत्वात्तत्रापि तु द्वीचिमयत्वं दुर्लभम् । त्रोदिभिर्यजतप्तइति प्रधानपुरोडाशमत्रेण तेषt संव न्धात् । एवं तह्यनियतद्व्यकता पर्यग्निकरणपुरोडाशस्येति प्र योजनम्। तदप्ययुक्तम् । तथा सति कांस्यभोजिन्यायेन तरस- मयपर्वगिकरणेनैव शाखायोपपत्तेः सिद्दन्तर्थसदृशकर्मप्र- सङ्गः । तस्मात्कथं चित्प्रकृतै। मंदिमयपुरोडशग्र दण।त्तत्सध नवं शप्तकृतत्वात्प्राप्नोतीति वक्तव्यम् । तत्रापि त्वेकद।यनी म्यायेनाप्रयोजकत्वात् तदभावे लोपप्रसङ्गःतेन एतदेव प्रय अनमित्य।श्रयणीयम् । अनियतद् व्यकत्वं वा । न चात्र कास्य भोजिन्यायः संभवति । मसेिम परोडाशत्वनभिव्यक्तेः। सवनी यपुरोऽकथमिति चेत्। नैव तत्र पुरोडाशत्वमिष्टं वचनाद पुरोडाशात्मकमेव मसेि परोडाशस्य स्थाने विधीयते यथा - नादीनम् । । वि कथं चिदपि मांसेन धनादयो भवन्ति । अप्तश्च प्रैयङ्गधन्यायेन प्रधानमात्रे मांसेभ पुरोडाशो मिवत्प्रीि सः। पर्योगमकरणं तु पुरोडाशस्सधमकमेवासवनियतद्व्यको ५०