पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९९ तम्रवर्तके । वाक्योपातप्रधानर्थसंबन्धो यत्र गम्यते । तत्रैतदुच्यते नात्र तादृशश्च प्रतीयते ॥ V. यथर्वणं वै काम्या इष्टयस्ता उपांशु कत्र्तव्या इति धि प्रधानं रेव कम्यशब्दोपात्तैरुपांशुत्वं संबध्यमानमङ्गस्य। चदितमिति व ज्यते, न च।त्र तादृशः प्रधानसंयोग इति वैषम्यम् । ननु चाति देशिकवदप्राप्तावस्थेष्वीषु शमीमयीत्वाद्युपदिश्यमानं प्रधान मात्रर्थं भवेत् । नईत्यवं भवितुम् । एवं हि स्थास्यति ॥ क्लन्नोपकारस।क।ङ्गः प्रथम प्रकृतं सदा ।। संबध्यन्तं समीपस्थं विकाराः प्रइइव चंदितम ॥ अवग्गं चनेकार्थविध्यनुपपत्तेः सुगन्यनुवदतव्यानि ते न प्रत्यञ्चोपि सन्नपदं शो ऽतिदेशं तवप्रतीयते । तत्र यावता कालेन प्रधानम्नगादीनि प्राप्नुवन्ति तावतैवङ्गयुगान्यपी- त्यविशेषः । किं च ॥ यदि प्रधानमात्रेण शमीमय्यदिसंगतिः। प्रकृत्यतु प्रसज्यन्ते प्रयजादिषुचस्ततः ॥ य एव हि संमार्गखुचां वर्जनोपायसेनैव प्रयाजादिसुव र्जनमपि प्राप्नोति, न चैतदिष्टं युक्त्यभावात् । यद्यपि च किं चिप्रधानमत्रसंबन्ध करणं भवेत्तथापि सैमिकवैदिदक्षिण- न्यायेन प्रसङ्गमिहे नै प्राकृतोजात्युपसंग्रहो युज्यते । किं च॥ परिध्यादेश्च ककार्येण स्वरूपमुपलक्षितम् । अतत्कर्थस्य संमार्गः परिधनं कर्ता भवत ॥ परिधिरित्यग्निपरिधान।थं द्रव्यमच्यते । तथा चमाद्यौ जवादयस्तत्र संमार्गस्यार्थाभिधानकर्म चेत्यप्रयोजकत्वमपि शक्यं वक्तुम् । ततश्च वणवारिधिश्रवणे यदि तवदपरिक्षिप्त