पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१ तन्त्रवार्तिके । समानदेशानामपि रूपादीनामग्रहणम्, एवमन्येनात्मनान्यदी यधधर्मेषात्तसखदःखद्यग्रहणम् । तस्मादात्मवादोक्त म्य- स्वामिभावव्यवस्थानाददोषःएवं सर्वगतत्वात्सिद्दमात्मनं निश्च लत्वम्। अथ द्वावदानममवेतमामीत्तत () तद्दिष्टमिति। न च तस्याविनशः तद्विपरीतद्रव्यान्तरोपलम्भात्। न चास्य ग्र दृणप्रतिवन्धहेतुः कश्चिदस्ति येन न गृह्यते । श्रया।ौंपया। ग्र द णप्रतिबन्धादि कथेत तया ऽपि मत्यपूर्वाद्वहुतरमदृष्टं इष्ट विपरीतं च कल्पयितव्यं तवदविनष्टास्ते । तथा न दृश्यते तथा प्रतिवन्धहेतुः । तस्यायदर्शननिमित्तं चेत्येवं तस्य तस्याग्न्यदित्य- व्यवस्थ(२)तथा क्षणिकस्य कर्मणः स्थानमनुपलब्धिकारणं च कल्प्यमित्यतिौरवम । एवमनाश्रितकम्मवस्थानकल्पनाया- म। अथात्मश्रितमेव संयोगविभागावकुर्वदा।सोत तत्रषि ह्य युविपर्ययादृष्टकल्पने स्थानम । तम्।द्रमपूर्वकल्पनमेवेति सि- ॐ मुनाधिकरणप्रयोजनम । द्रव्यादीनां फन्न संबन्धे तेषामदृष्ट र्थत्वत्कर्मणामिव प्रतिनिध्यभावः । कर्मफन संवन्धे त द्रव्य देः कम्भपत्य दृष्टथवात्ममानक ट्यं त्व ज्ञन।दस्ति प्रतिनि धिः। करौ तर्हि पूर्वपक्षवदिनः प्रत।न्तापरिसमाप्तिदोषाभावः समापगेयमेव कर्म येन केन चिद द्रव्ये । सदृशोपादने त न यतितव्यं मष्टशादपि फनाप्राप्तं, कर्मणएचविदितमधनवि शेषशूनपेक्षिसदृशचाटन केन चिमिदं । न च तत्पूर्वं द्रव्यस्य प्रतिनिधिरित्युच्यते अन्यार्थत्वात् असदृश्याच्च। पूर्वद्रव्यं चि फनद्यप्रवृत्तमासीदिदानीमनीयमानं न प्रत्यवायपरिहरय A १) अत हीत ? पू• परतः । (२) अनवस्थेत २ ५० पाठ ।