पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ तत्रापि न किं चित्प्रमाणं पश्यामः दीपप्रभाप्रभृतीनां तु कथं चिद्रत्व क्षत्वादुपपद्यते । न च प्रदीपप्रभायाः संकोच भवति शराव दिच्छादने शेषप्रभाविनाशादनवृत द्वि ज्वाला $ऽत्मसमोप प्रभामण्डलमारब्धं समर्था नाच्छादित । एतेनैव च विकास ऽपि प्रयुक्तः अन्यएव ह्यवयवास्तत्र प्रचीयमाना विस्तारं जन यन्ति न सवनमेव विकसः। स्पर्शवतां च परस्परदेशप्रति बन्धाद्देशन्तरव्याच्या विकासो घटते, जोधावयवानां त्वमूर्त- त्वात्सर्वेषां समानदेशत्वविघातानित्यमणुमात्रत्वप्रसङ्गः स्यात्। कथं चैकस्य जीवस्य पुत्तिक। इस्तशरीरपरिमितै। संकोचवि कसं युज्यत । मरणकाल चतराभवशरीरसचरणं तच्चस्ति केन चित्प्रतिबन्धेन सदपि न गृह्यते, तेन च शरीरान्तरे जीव निक्षेप इत्यादि निष्प्रमाणकम्। तस्मात्सर्वगतत्वम्। यत् श्यामा कतण्डलमात्रादिप्रदर्शनमपनिषत्सु तद्वाक्यन्तरप्रदर्शित विभु- त्वस्यैव सतः सूक्ष्मग्रहण गोचरत्वात् । यदपि सैपायनेनोक्तम। अङ्गुष्ठमात्रं पुरुषं निश्कर्ष बलाद्यम इति तदपि काव्यशोभार्थं विभ्रष्टहृत्यव्यवव।रप्रशमनार्थं च पतिव्रताप्रशसपरे वक्ये प्र जापतिवयोरखेदनादिवद् द्रष्टव्यम् । तथा हि तेनैव गीतादिष अनेकप्रकारं सर्वेशतत्वं वर्णितम्। ननु च सर्वगतत्वे व्योमवत्स वैशरीरेष्वेक एवात्मा प्राप्नोति। नैष दोषःशरीरभूयस्वाप्रति शरीरं च सुखदुःखोपलब्धव्यवस्थादर्शनात् । इतरथा चैकश रोरेणैव चरितर्थत्वादनेकशरीरवैयर्थं स्यात् । जन्मान्तरशरी रवददोष इति चेत् न। तत्र कर्मान्तरवशेनोपभोगान्तरार्थं पु गः पनरारम्भसर्वशरीरगतसखद्यपनब्धिश्च प्रतिशरीरं स्यात् । अन्यथैवेन्द्रियैः शरीरान्तरगतस्यात्मीयत्वदुपलब्धेरन्धब