पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्थै. प्रथमः पादः । ७७ युगपद्यहि सर्वत्र कार्यमात्मगतं भवेत्। ततः सर्वगतत्वं स्यात्यय्यये त शरीरघस ॥ यदि धि शरीराइलिपि किं चिदात्मकाश्यमुपलभेमधि शरीरान्तरे सुखदुःखादीन्वा ततः सर्वगतत्वमध्यवस्येम । यतत स्वशरीरान्तर्वथैव कार्यं यत्र यत्र च तङ्गतिस्तत्र तत्र पर्याये णोपलभ्यते तच्छरीरकथं वदेव तत्सतिगतस्योपपत्स्यते । आ न्यथा िशरीरमपि सर्वगतं स्य, तस्माच्छरीरवदेवस्य तत्र तत्र गमनापत्तेः सुतरां सक्रियत्वप्रसङ्गः । सन्दे च वस्तु सधा- रणनैकान्तिकत्वात् । अत्र च ॥ आत्मा शरीरसंमिश्रस्ते नैव सह स ङ्गमात्। तत्र तत्र सुखादीनि कार्याणि प्रतिपद्यते ॥ सत्रोत्तरं न । सत्यागमने किं चिद्विरुद्द मिति । येषां तु न तु मदेवेति पाठः तेषt सिदान्तवाद्यव पर्यायेण सर्वत्रात्मकायै पलभनमागमनलिङ्गत्वेप्यविशिष्टमाशझोत्तरं वदतीति ग्रन्थ योजना । कथं पुनरिदमुत्तरं न ह्यसत्यगमनइति । तया च । नैवविरोधमात्रेण स्वपक्षः सिध्यति क चित् । परस्यप्यविरोधित्वमविशिष्टं चि दृश्यते । परेण।षि वि शक्यं वदितुं न च सति गमने किं चिद्विरुद् मिति । अत्रभिधीयते ॥ उभयत्राविरोधित्वं प्राप्तं न ह्यसतीति यत्। पुनर्नवीति तद्भनं विरोध्यागमनं मतम् ॥ परिसंख्यरूपेणसत्येबागमने म किं चिदिरुवं सति तु वसु विरुद्धमित्य।च । तदुपवर्त्तते । खतस्तामदमूर्तत्वन्न भूतैर्मिश्रमा ऽऽत्मनः। ४८