पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ तस्रवार्तिके । • यदुक्तं यदैकसापूर्वं तदा इतरत्तदर्थं भविष्यतीति तद्वनं तावद्वस्तुधर्मेण विशेषं दर्शयति । कथम् ॥ बबट्टप्रसङ्गादि धम्मं नष्टः पदे पदे । नाम्नः फलेन संबन्धे परि दर न तस्य च ॥ एकसादड़ऐ कन्यिते यदोतर न दृष्टार्थत्वेन तादर्थं भजते । ततो ल।घवं लभ्यते । अस्य तु तदर्थसिद्वये ततो ऽपि पनरदृष्टं कल्प्यतएव ततो वरं फलेनैव सर्वाणि संवहूनि । न च संव न्धवङ्गल ।श्रयणं नाम्नश च फलसंबन्धs aश्नं धात्वर्थस्तद नुग्र इथे ऽभ्युपगन्तव्यः। स च स्वयं निध्याद्यः सिद्रूपस्य ना मार्थस्तु न शक्कोति दृष्टनपकत्तुम् । न द् िन नमाथेतमपश्चत शब्दप्रयोगवेलायामेव निष्यनतया गम्यमानत्वादपेक्षणीयस्य वा भिझ वेना। योग्यत्वात्प्रयुज्यते ऽसिन्निति चाभिधेयएव प्र योगः। तद।धरैव हि निप्पनरूपोपलब्धिरन्त्यनवे क्रिया पस्य वक्तव्ये विनाशित्वप्रदर्शनं निष्यनम्रुषि क्षणिकत्वेन पनः पुनर्निर्ययपेक्षेपपत्तेः । तेभ्यः पराका द्व(न्यकाशानिध्या- द्यवन वा प्रधानकाङ्ग । न विद्यतइति अध्यादरः । अथ वा । तेभ्यः परा दूर आकर्तेत्यर्थः । कुतः भूतवावति । स्वरू पकथनाथम्पन्यस्तं निष्यनत्वादेवेति । पुनरन्ते तदेव इलत्व नोद्दिष्टं सूत्रकारेण।। य ष तूत्पत्वथ स्त्र प्रयोग न विद्यतं तान्याख्यतr(न तरम त्तभ्यः प्रतीयेताश्रितत्वात्प्रयो-