पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । त्वानुपपत्तेः प्रमिद्यादिभिर्गणविघित्वमेवस्यादतः स्थितएतस्मि धिकरणे इत्यत्र । कस्मात्पुनरिदं तथैव न नोतं प्रमाणन्नदा णेना संबन्धादथ नामधेयत्वं कमादत्र नानयत भेदलक्षणेना- संबन्धात्तमाद्यथान्यसमेव स्थितयोरथत्यैर्वापर्यसिद्धिः । न चैषामर्थितति फनपदाभिप्रायम् । विविभक्तित्वदिति संबन्ध निमित्ताख्यानविभक्तिविगमादथ वा निष्यनर्थाभिधायिसु विभक्तिविशेषयोगो विविभक्तित्वम् । तस्मान्न द्रव्यादिशब्द न फन्नसंबन्ध इति । श्रद्द च । सध्यमधनसंबन्धः सर्वदा भावनाश्रयः । तन तस्य न भिद्धिः ।वनाप्रत्ययादृते । सर्वेषां भावो ऽर्थ इति चेत् ॥२॥ न तवप्रययस्रौघुमपूर्वप्रतिपादनम । न च धातोः स्खतस्तस्यन्नम्नो वा प्ररतः ममम् ॥ यदि हि भावनावचनस्यैवापूर्वप्रतिपादकत्वमिष्यते धातोर्वा प्रत्ययनिरपेक्ष स्य तत नाशप दुर्वानः स्ग़, दिदं तु यथव धा तोः प्रत्ययसंबन्धानुश्रुइत स्म्र भावनानुरञ्जननिमित्तं करणव चित्वं भवत्येवं नामपदस्यपीत्यविशेषः । यं पाम्पत् स्वं प्रय।ग १ पल ब्धिस्तनि नामानि तस्मात् श्रेयः परकक्षा भूतवस्व प्रयोगे ॥ ३ ॥