पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३११ तत्रवार्तिके । परिपूर्णा सती सर्वकरणानामुपायाननुगृहीतन करणत्वानुप- पत्तेः कथं भावयेदितिकर्तव्यतमपेक्षते। सा च प्रत्यक्षदी- नामनुग्रहकदर्शनशक्तयभवदत्यन्तशास्त्रगम्येति यथासनिक यं तदसंभवात। यथा कथं चिदपस्थाप्यमाना शास्रानुसारेण श्रुत्याद्युपदेशेन चोदनाममन्यद्यतिदेशन वा। अत्वन्तदृष्टोप- करद्वारंन्यथानप्रपच्या कल्प्यते । ततः परिपूर्णत्वादनष्ठातुं योग्येति विधीयते । तद्दिधानाचयपयायागादिविधानमि त्यपपन्नं भवर्थक्षेत्रम्। भवन्ति के चिकम्भशब्दा याग यज्ञ- नमिज्येति उदाहर्तव्ये तत्सामानधिकरण्यमिद्वग्नेनैकत्रिका युदाहरणं यागादिकरणवचीदनोत्तरकालभाविकम्मशब्दत्वे न पारतन्त्रसुज्ञानम् । स्वतन्त्र कथं निदधि भावार्थत्वाश इ। संभवत् । यागादयो वि स्खलन्छणपि कदा चिदनुमाना दू भावर्थशङ्काविषयः स्युरिति । क चद्वर्थ न कर्मशब्द यथा भावयेत्कुर्यादिति चदाहरणां भूत्यास्तु प्रयोज्यव्या- पारवचनत्वन्नेव यथावणतभावाय इयनुदाहरणम। तत्र य- था । कथं चिणचतव्यत्यय। भावशब्द एको गीयेत नेतरौ। त। वपि तु प्रयोज्यव्यापारांशेन कथं चिद् भावार्थावित्युदाहृते।। अथ वा द्वितीयसूत्रार्थयख्यनेन भवनाप्रयोजनत्वमंशव चिवे नास्तीति विनापि सकन|र्थाभिधानाद्भवन्ति भावार्थाः। कथं पुनरमी न कर्मशब्दःयदा धातुमात्रं कर्मशब्दत्वेनोक्तं निविशेषग्र समन्यस्यानुष्ठातुमशक्यत्वादकर्मशब्दत्वम् । - तो विशेषवचनमेव धातूनां कर्मशब्दवग्र दणदचद्यमेत त् । यदि वि श्येनचित्रदीपैगसशब्दाः फलैः संवध्येरन् ततो यागकरणत्वाभावात्तस्मानाधिकरण्यनिमित्तममधेय