पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३५९ अन्यदेव च सर्वत्र प्रत्ययार्थनिबन्धनम् ॥ ओदनं पचति रामं गच्छतीति धात्वर्थापवर्गलभ्यमेकं क र्म, अपर पुनर्भवना वनाकम । तत्र कदा चित्वर्थकम्मैव भावनाकर्मत्वमपि प्रतिपद्यते पकेनैदनं भावयतीति । कदा चित्पुनः स्वकर्मविशिष्टधात्वर्थयुक्त भावना कर्मान्तरेण यज्यते ग्रमगमनेन स्खरै भावयदिति ओदनपाकेन चेति । तच्चैतद्वत्वर्थात्परतः तदवाप्यमात्रत्वेन गम्यमाने धात्वर्थान्त रतिरोहितं भावनकर्मतया सुबंत्रवधयत । तच्च प्रायेणैवं कामशब्देनैव संबन्धमपद्यते । सखकाम आसीत खस्थ्यका मः शशीयतेति । सत्यपि असिशेत्योरकम्मेकत्वे यः प्रत्ययेन करोत्यथैभिहितः तत्कर्मत्वेन च स्वदीन्यवधार्यन्ते । तेन करोतेः सर्वदा सकर्मकवट्कर्मकाख्यातानामपि च तसा मानाधिकरण्यदर्शनात्किं करोत्यस्ते किं करोति शेते इति । मिड़ेवमादिष्वपि सकर्मिक भावना ॥ यजर(प तु यकम पूज्यत्वद्बतष्यत ॥ तदज्झित्वैव पत्र दे कर्मत्वं भावनाश्रितम॥ तस्मात्सकर्मकाकर्मकयोरविशषासनेन भावयेदित्यपि प्रयोगमिद्भिः । कस्तई स्कर्म काकभकयभेदः । उच्यते। स। श।दव्यभिचरेण धात्वर्थे यत्र कर्मभाक। १ सकर्मकः स धातुः यत्परंपष्टय त्वकर्मकः । ग्रसनशयन, दि न नियमेनानन्तर्येण वेदं तदिति वा कर्म निरूप्यते, तेनाकर्म का अभिधीयन्ते। पचिशस्यदीन तु विक्लिद्यत्तत्संयज्यमानसक्षत्सम्बन्धिकम्व्यभिचारात्सकर्म कत्वं, न तु भावनाविशेषणे कश्चिद्विशेषः। सेयं भावन । अंशद्वय