पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A + तन्त्रवार्तिकं । द्वितीयाध्यायस्य प्रथमः पादः । श्रीमद्भगणपतये नमः ॥ क्रिया भवथः कमशब्दस्तभ्यः प्र तयेितेष ह्यथ । विधीयते ॥१ ॥ K • • ARK A संबन्धं तावतश्चाद्वयस्य करोति तत्र प्रथमे अध्याये प्रमाण लक्षणं वृत्तमित्युक्तम् तत् कुतःनैव चि प्रथमे ऽध्याये सूत्र करेण किं चन लक्षणोन प्रमाणादेः स्वरूपमपवर्णितम् । त- नम लक्षणमुयते यन तद्यतिरिक्तेभ्यस्तस्य स्वरूपं व्यावृत्त- करं निरूप्यते, न चैष (१) प्रमाणादीनां लक्षणमुक्तम् । अनः मानादीनि तावन्नैव सूत्रितानि । प्रत्यक्षमपि धर्मे प्रत्यनिमि तवनोपन्यस्तं नन्न च्यत्वेनेति व्यख्यातम्। न च शब्दो ऽपि क थिइर्मप्रमाणभूतो नक्षतः अस्मिन्नेवाधिकरणे तस्य लक्ष्यमा णत्वात् । यदपि च वृत्तिकारेण सर्वेषां लक्षणं प्रदर्शितं न तदयायार्थत्वेनेहोपसंहतं युक्म । सूत्रध्यायद्यानपसंदर। । कथं च समस्तन्नश्रणर्थव्यतिरिक्तएवार्थं सूत्राणि बीयेरन् । अपि च वृत्तिकारेण यो ऽप्युक्तः पटकप्रत्यक्षपूर्वकः अपरी च्यतय सो ऽपि नैव च शणगोचरः, नकप्रभिद्यर्थानि हि त (१) न चेति युक्र: पाठः।।