A +
तन्त्रवार्तिकं ।
द्वितीयाध्यायस्य प्रथमः पादः ।
श्रीमद्भगणपतये नमः ॥
क्रिया
भवथः कमशब्दस्तभ्यः प्र
तयेितेष ह्यथ । विधीयते ॥१ ॥
K •
•
ARK
A
संबन्धं तावतश्चाद्वयस्य करोति तत्र प्रथमे अध्याये प्रमाण
लक्षणं वृत्तमित्युक्तम् तत् कुतःनैव चि प्रथमे ऽध्याये सूत्र
करेण किं चन लक्षणोन प्रमाणादेः स्वरूपमपवर्णितम् । त-
नम लक्षणमुयते यन तद्यतिरिक्तेभ्यस्तस्य स्वरूपं व्यावृत्त-
करं निरूप्यते, न चैष (१) प्रमाणादीनां लक्षणमुक्तम् । अनः
मानादीनि तावन्नैव सूत्रितानि । प्रत्यक्षमपि धर्मे प्रत्यनिमि
तवनोपन्यस्तं नन्न च्यत्वेनेति व्यख्यातम्। न च शब्दो ऽपि क
थिइर्मप्रमाणभूतो नक्षतः अस्मिन्नेवाधिकरणे तस्य लक्ष्यमा
णत्वात् । यदपि च वृत्तिकारेण सर्वेषां लक्षणं प्रदर्शितं न
तदयायार्थत्वेनेहोपसंहतं युक्म । सूत्रध्यायद्यानपसंदर। ।
कथं च समस्तन्नश्रणर्थव्यतिरिक्तएवार्थं सूत्राणि बीयेरन् ।
अपि च वृत्तिकारेण यो ऽप्युक्तः पटकप्रत्यक्षपूर्वकः अपरी
च्यतय सो ऽपि नैव च शणगोचरः, नकप्रभिद्यर्थानि हि त
(१) न चेति युक्र: पाठः।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
