पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ तन्त्रवार्तिके । ततश्चध्वयुकटुकत्वं च लभ्यते अर्थगईताय त्वनियमः स्यात् । न चावश्यमपधाने एव सर्वे मन्त्र विनियुज्येरन् । अ विशिष्टसमथ्र्यो द्धि के चिद् ग्रहण। द्यपि कुर्युः। अपि च ॥ प्रथक्षत्राह्मणक्तानां मध्यमा चितिराश्रयः। तदर्थमपि सम्बन्धः कट्या मन्त्रोqधानयोः ॥ ये त्वैपानव।यकाण्डधीनस्तेषां वाक्यादृते सम्बन्ध एव ना स्तोत्थर्यवदेव वचनम् । न चावश्यमनेन सूत्रेणार्थवादत्वं प्रति पाद्यते तमि"त्तक्लिन जेषु भूयस्वनिमित्तशब्दप्रवृत्तिमात्रकथ नादते नातेव मथुिनमविधानमादर्तव्यम् ॥ भाष्यकरेण तु विषे लणां परिहरतनवादवमाश्रितम । एकया स्त्वतइति ह्यनुवकाद्यस्यैव सृष्टिनिङ्गरव।।त्मपरित्या- मेनेतरन्न दाण।थेत स्मृत, तनश्चयित्वा च पनरात्मापि प्रतिपा दनय इत्यतिभैरवमुपधानस्तुत्यर्यवेन पुनरनुवारवाददुष्टा लक्षण ॥ लिङ्गसमवायात् । सृष्टिवदेव प्राणभृदादिषु चोद्यपरिद्वरावस्पैरेव लिङ्गीय समनेवंलिङ्गानt नष्टमित्युदा।इरणभेदः स्वार्थापरित्याग चोभयत्र लक्षणस्यापि ग्रहणमुपादीयमानत्वादिति । अत्र च यत्र लक्षणमद्दिश्य न ये क। नियज्यते । तन्मात्रग्रहणं तस्मिन्नुपादाने द्वयोरपि । सदग्धषु वाक्यशषत् ॥ २३ ॥ विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते।