पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ६ तन्त्रवार्तिके । ९ ९ सिद्धिदं बैला स्यात् । तथाहि ॥ अश्चरैरेव बध्यन्ते समुदायप्रमिद्विषु। । अर्थभागोपसंदरादितरा विप्रकृष्यते ॥ सत्यमेवमेतत् । अवश्यं त्ववयवानामपि शक्तिराश्र स्वाथ यणीया तदन।श्रयणे ऽवयवप्रसिद्दत्वभावत् । तत्र च ॥ असत्खवयवाथषु यो ऽन्यत्रार्थं प्रयुज्यत । तत्रानन्यगतित्वेन समुदायः प्रसिध्यति ॥ लब्धत्मिक हि समद।यप्रमिद्भिरवयवप्रसिद्धिं बाधते तस्या स्वात्मनाभो यत्र प्रमाणान्तरेण पूर्वानुभूतावयवार्थरहिते ऽर्थे शब्दप्रयोगो दृश्यते। यथाश्ववकर्णवरहिते वृक्षे ऽश्वकर्णशब्दस्य। नह्यत्र पूर्वशक्तयनुसारेण प्रतीतिरुपपद्यते इत्यर्थापत्य शक्त्य- न्तरं कल्प्यते। ततश्चोभयसंभवे ऽवयवार्थानसंधानाद्दिविनया अवयवप्रसिद्धेरशरश्रवणमात्रनश्यत्वादियं बलीयसो भवति । अत्र पुनरप्सु प्रकर्पसेचनक्रियाकरणत्वसंभवादवयवशक्तिभि रव वयवप्रयोगपपत्तः शतंरन्तर प्रमाणभावत्समृदयप्र सिद्ध्यभावः । तथाहि ॥ भवेतां यदि वृक्षेषु वाजिकरणं कथं चन । अदृष्ट समुदायस्य कः शक्तिं जातु कल्पयेत् ॥ तस्मान्नम् समुदायप्रसिद्धिरिति द्रवद्रव्यमात्रसाधारणत । ननु संस्कारनिमित्तत्वे ऽणसमानाधिकरण्यकृतत्वदीकारम् घुतानिवृत्तिः स्यात्। यदि हि प्रागीकारात्संस्कारनिमित्तता ऽवगम्येत ततः प्रत्ययो ऽयमाश्रयलिङ्ग निमित्त इत्यवधारणा दन्यलिङ्गान्निवर्तेत अयं पुनरन्यप्रयोगः संस्कारेओकारान्त एखानवगतविभागो वेद्याद्विप्रयुक्त इत्यन्यादृशस्य वाचकत्वं