पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पाद: । ३०५ विगीतवच्च संस्कारनिमित्तत । तथाच ॥ पुरोडाशादिभिर्लके व्यवहारो न दृश्यते । तस्माद्युपादिवहेदत्तेषt संस्कारवेत्ता ॥ तन्नास्ति । कुतः ॥ एकदेशे ऽपि यो दृयुः शब्दो जातिनिबन्धनः। तदत्यागान्न तस्यास्ति निमतन्तरकल्पना । यएव लैकिकाः शब्दास्तएव वैदिकास्तएवामीषामर्था इति स्थितत्वालोकप्रसिद्धिप्रकाशे वेदे यत्रैकदेशे ऽपि जातिनिमित्त ता लभ्यते न तत्र पननिमित्तान्तर शक्तिकल्पना संभवति । सं स्कतेष्वपि जातेरनपगमात्तनिमित्तततिक्रमो न शक्यं वक्तु- मतदा शा। स्वस्थैरप्यविरोध। न बाधः । किं च ॥ वेदेनपि च संस्कारात्प्रागेव छेदनादिकान्। तद्धि जातिशब्दत्वमाश्रितं ना।कसंमतम ॥ तेन जातिमेते न व्यभिचरन्ति । व्यभिचरन्ति तु संस्कारान् अविचितत्वलोकव्यवह्वेनायां संस्काराणामभावात् ॥ न च यपादित्यत्वमन्यथाप्यपपत्तितः । लोकादलभ्यमानार्थास्ते ह्यगत्या तथाश्रिताः । यदि चि छेदनविधवेलायां बन्धनविधं वा कश्चित्केकि- को ऽर्थे लभ्येत ततः किमेवं व्यवस्थितवचनव्यक्तिविपर्ययेण कम्प्येत यश्छिद्यने स नूनं यूप इति । अस्ति च व चंदेर्गति स्तमादन्यता । प्रोक्षणीष्वर्थसंयोगात् ॥ ११ ॥ ननु समुदायप्रसिद्धेः श्रुतिस्थानीयत्वाद्दक्यश्चनीयावयवप्र 3 3